Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
9. Antara Peyyālaṃ

Suttas 84

Yogo Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[131]

1. Jara-Maraṇa Suttanta

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Jarā-māraṇaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ jarā-māraṇe yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Jarā-māraṇa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ jarā-māraṇa-samudaye yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Jarā-māraṇa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ jarā-māraṇa-nirodhe yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Jarā-māraṇa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ jarā-māraṇa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya yogo karaṇīyo" ti.|| ||

2. Jāti Suttanta

"Jātiṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ jātiyā yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Jāti-samudayaṃ ajānatā apassatā yathā-bhūtaṃ jāti-samudaye yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Jāti-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ jāti-nirodhe yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Jāti-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ jāti-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya yogo karaṇīyo" ti.|| ||

3. Bhava Suttanta

"Bhavaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ bhave yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Bhava-samudayaṃ ajānatā apassatā yathā-bhūtaṃ bhava-samudaye yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Bhava-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ bhava-nirodhe yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Bhava-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ bhava-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya yogo karaṇīyo" ti.|| ||

4. Upādāna Suttanta

"Upādānaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ upādāne yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Upādāna-samudayaṃ ajānatā apassatā yathā-bhūtaṃ upādāna-samudaye yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Upādāna-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ upādāna-nirodhe yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Upādāna-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ upādāna-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya yogo karaṇīyo" ti.|| ||

5. Taṇha Suttanta

"Taṇhaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ taṇhāya yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Taṇha-samudayaṃ ajānatā apassatā yathā-bhūtaṃ taṇha-samudaye yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Taṇha-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ taṇha-nirodhe yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Taṇha-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ taṇha-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya yogo karaṇīyo" ti.|| ||

6. Vedana Suttanta

"Vedanaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ vedanāya yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Vedana-samudayaṃ ajānatā apassatā yathā-bhūtaṃ vedana-samudaye yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Vedana-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ vedana-nirodhe yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Vedana-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ vedana-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya yogo karaṇīyo" ti.|| ||

7. Phassa Suttanta

"Phassaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ phasse yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Phassa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ phassa-samudaye yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Phassa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ phassa-nirodhe yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Phassa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ phassa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya yogo karaṇīyo" ti.|| ||

8. Saḷāyatana Suttanta

"Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ saḷāyatane yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Saḷāyatana-samudayaṃ ajānatā apassatā yathā-bhūtaṃ saḷāyatana-samudaye yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Saḷāyatana-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ saḷāyatana-nirodhe yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Saḷāyatana-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ saḷāyatana-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya yogo karaṇīyo" ti.|| ||

9. Nāma-Rūpa Suttanta

"Nāma-rūpaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ nāma-rūpe yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Nāma-rūpa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ nāma-rūpa-samudaye yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Nāma-rūpa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ nāma-rūpa-nirodhe yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ nāma-rūpa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya yogo karaṇīyo" ti.|| ||

10. Viññāṇa Suttanta

"Viññāṇaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ viññāṇe yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Viññāṇa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ viññāṇa-samudaye yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Viññāṇa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ viññāṇa-nirodhe yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Viññāṇa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ viññāṇa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya yogo karaṇīyo" ti.|| ||

11. Saṅkhāre Suttanta

"Saṅkhāre bhikkhave, ajānatā apassatā yathā-bhūtaṃ saṅkhāresu yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Saṅkhāra-samudayaṃ ajānatā apassatā yathā-bhūtaṃ saṅkhāra-samudaye yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Saṅkhāra-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ saṅkhāra-nirodhe yathā-bhūtaṃ ñāṇāya yogo karaṇīyo.|| ||

Saṅkhāra-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ saṅkhāra-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya yogo karaṇīyo" ti.|| ||


Contact:
E-mail
Copyright Statement