Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
9. Antara Peyyālaṃ

Suttas 85

Chando Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[132]

1. Jarā-Māraṇa Suttanta

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Jarā-māraṇaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ jarā-māraṇe yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Jarā-māraṇa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ jarā-māraṇa-samudaye yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Jarā-māraṇa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ jarā-māraṇa-nirodhe yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Jarā-māraṇa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ jarā-māraṇa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya chando karaṇīyo" ti.|| ||

2. Jāti Suttanta

"Jātiṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ jātiyā yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Jāti-samudayaṃ ajānatā apassatā yathā-bhūtaṃ jāti-samudaye yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Jāti-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ jāti-nirodhe yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Jāti-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ jāti-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya chando karaṇīyo" ti.|| ||

3. Bhava Suttanta

"Bhavaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ bhave yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Bhava-samudayaṃ ajānatā apassatā yathā-bhūtaṃ bhava-samudaye yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Bhava-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ bhava-nirodhe yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Bhava-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ bhava-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya chando karaṇīyo" ti.|| ||

4. Upādāna Suttanta

"Upādānaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ upādāne yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Upādāna-samudayaṃ ajānatā apassatā yathā-bhūtaṃ upādāna-samudaye yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Upādāna-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ upādāna-nirodhe yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Upādāna-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ upādāna-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya chando karaṇīyo" ti.|| ||

5. Taṇha Suttanta

"Taṇhaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ taṇhāya yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Taṇha-samudayaṃ ajānatā apassatā yathā-bhūtaṃ taṇha-samudaye yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Taṇha-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ taṇha-nirodhe yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Taṇha-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ taṇha-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya chando karaṇīyo" ti.|| ||

6. Vedana Suttanta

"Vedanaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ vedanāya yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Vedana-samudayaṃ ajānatā apassatā yathā-bhūtaṃ vedana-samudaye yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Vedana-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ vedana-nirodhe yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Vedana-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ vedana-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya chando karaṇīyo" ti.|| ||

7. Phassa Suttanta

"Phassaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ phasse yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Phassa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ phassa-samudaye yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Phassa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ phassa-nirodhe yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Phassa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ phassa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya chando karaṇīyo" ti.|| ||

8. Saḷāyatana Suttanta

"Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ saḷāyatane yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Saḷāyatana-samudayaṃ ajānatā apassatā yathā-bhūtaṃ saḷāyatana-samudaye yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Saḷāyatana-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ saḷāyatana-nirodhe yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Saḷāyatana-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ saḷāyatana-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya chando karaṇīyo" ti.|| ||

9. Nāma-Rūpa Suttanta

"Nāma-rūpaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ nāma-rūpe yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Nāma-rūpa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ nāma-rūpa-samudaye yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Nāma-rūpa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ nāma-rūpa-nirodhe yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ nāma-rūpa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya chando karaṇīyo" ti.|| ||

10. Viññāṇa Suttanta

"Viññāṇaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ viññāṇe yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Viññāṇa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ viññāṇa-samudaye yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Viññāṇa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ viññāṇa-nirodhe yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Viññāṇa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ viññāṇa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya chando karaṇīyo" ti.|| ||

11. Saṅkhāra Suttanta

"Saṅkhāre bhikkhave, ajānatā apassatā yathā-bhūtaṃ saṅkhāresu yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Saṅkhāra-samudayaṃ ajānatā apassatā yathā-bhūtaṃ saṅkhāra-samudaye yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Saṅkhāra-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ saṅkhāra-nirodhe yathā-bhūtaṃ ñāṇāya chando karaṇīyo.|| ||

Saṅkhāra-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ saṅkhāra-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya chando karaṇīyo" ti.|| ||


Contact:
E-mail
Copyright Statement