Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
I. Nānatta Vagga Paṭhama
1. Ajjhatta-Pañcakaṃ

Sutta 3

No ce tam [No Phassa-Nānatta] Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[pts][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. "Dhātu-nānattaṃ bhikkhave, paṭicca uppajjati phassa-nānattaṃ,||
no phassa-nānattaṃ paṭicca uppajjati dhātu-nānattaṃ.|| ||

3. Katamañ ca bhikkhave dhātu-nānattaṃ?|| ||

4. Cakkhu-dhātu||
sota-dhātu||
ghāṇa-dhātu||
jivhā-dhātu||
kāya-dhātu||
mano-dhātu.|| ||

Idaṃ vuccati bhikkhave dhātu-nānattaṃ.|| ||

5. Kathañ ca bhikkhave dhātu-nānattaṃ paṭicca uppajjati phassa-nānattaṃ,||
no phassa-nānattaṃ paṭicca uppajjati dhātu-nānattaṃ?|| ||

6. Cakkhu-dhātu bhikkhave paṭicca uppajjati cakkhu-samphasso,||
no cakkhu-samphassaṃ paṭicca uppajjati cakkhu-dhātu.|| ||

Sota-dhātu bhikkhave paṭicca uppajjati sota-samphasso,||
no sota-samphassaṃ paṭicca uppajjati sota-dhātu.|| ||

Ghāṇa-dhātu bhikkhave paṭicca uppajjati ghāṇdhā-samphasso,||
no ghāṇdhā-samphassaṃ paṭicca uppajjati ghāṇdhā-dhātu.|| ||

Jivhā-dhātu bhikkhave paṭicca uppajjati jivhā-samphasso,||
no jivhā-samphassaṃ paṭicca uppajjati jivhā-dhātu.|| ||

Kāya-dhātu bhikkhave paṭicca uppajjati kāya-samphasso,||
no kāya-samphassaṃ paṭicca uppajjati kāya-dhātu.|| ||

Mano-dhātuṃ paṭicca uppajjati mano-samphasso,||
no mano-samphassaṃ paṭicca uppajjati mano-dhātu.|| ||

7. Evaṃ kho bhikkhave, dhātu-nānattaṃ paṭicca uppajjati phassa-nānattaṃ.|| ||

No phassa-nānattaṃ paṭicca uppajjati dhātu-nānattan" ti.|| ||


Contact:
E-mail
Copyright Statement