Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
I. Nānatta Vagga Paṭhama
1. Bāhira-Pañcakaṃ

Sutta 6

Dhātu [Bāhira-Dhātu-Nānatta] Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[pts][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. "Dhātu-nānattaṃ vo bhikkhave, desessāmi||
taṃ suṇātha sādhukaṃ manasi karotha||
bhāsissāmi.|| ||

3. Katamañ ca bhikkhave, dhātu-nānattaṃ?|| ||

Rūpa-dhātu,||
sadda-dhātu,||
gandha-dhātu,||
rasa-dhātu,||
phoṭṭhabba-dhātu,||
dhamma-dhātu.|| ||

4. Idaṃ vuccati bhikkhave, dhātu-nānattan" ti.|| ||


Contact:
E-mail
Copyright Statement