Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
I. Nānatta Vagga Paṭhama
1. Bāhira-Pañcakaṃ

Sutta 8

No ce tam
[No Pariyesanā-Nānatta]
Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[144]

[pts][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. "Dhātu-nānattaṃ bhikkhave, paṭicca uppajjati saññā-nānattaṃ,||
saññā-nānattaṃ paṭicca uppajjati saṅkappa-nānattaṃ,||
saṅkappa-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
chanda-nānattaṃ paṭicca uppajjati pariḷāha-nānattaṃ,||
pariḷāha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ.|| ||

3. No pariyesanā-nānattaṃ paṭicca uppajjati pariḷāhanā- [145] nattaṃ,||
no pariḷāha-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
no chanda-nānattaṃ paṭicca uppajjati saṅkappa-nānattaṃ,||
no saṅkappa-nānattaṃ paṭicca uppajjati saññā-nānattaṃ,||
no saññā-nānattaṃ paṭicca uppajjati dhātu-nānattaṃ.|| ||

4. Katamañ ca bhikkhave, dhātu-nānattaṃ?|| ||

Rūpa-dhātu,||
sadda-dhātu,||
gandha-dhātu,||
rasa-dhātu,||
phoṭṭhabba-dhātu,||
dhamma-dhātu.|| ||

Idaṃ vuccati bhikkhave dhātu-nānattaṃ.|| ||

5. Kathañ ca bhikkhave, dhātu-nānattaṃ paṭicca uppajjati saññā-nānattaṃ||
saññā-nānattaṃ paṭicca uppajjati saṅkappa-nānāttaṃ,||
saṅkappa-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
chanda-nānattaṃ paṭicca uppajjati pariḷāha-nānattaṃ,||
pariḷāha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ?|| ||

No pariyesanā-nānattaṃ paṭicca uppajjati pariḷāha-nānattaṃ,||
no pariḷāha-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
no chanda-nānattaṃ paṭicca uppajjati saṅkappa-nānattaṃ,||
no saṅkappa-nānattaṃ paṭicca uppajjati saññā-nānattaṃ,||
no saññā-nānattaṃ paṭicca uppajjati dhātu-nānattaṃ?|| ||

6. Rūpa-dhātuṃ bhikkhave, paṭicca uppajjati rūpa-saññā,||
rūpa-saññaṃ paṭicca uppajjati rūpa-saṅkappo,||
rūpa-saṅkappaṃ paṭicca uppajjati rūpa-c-chando,||
rūpa-c-chandaṃ paṭicca uppajjati rūpa-pariḷāho,||
rūpa-pariḷāhaṃ paṭicca uppajjati rūpa-pariyesanā.|| ||

No rūpa-pariyesanaṃ paṭicca uppajjati rūpa-pariḷāho,||
no rūpa-pariḷāhaṃ paṭicca uppajjati rūpa-c-chando,||
no rūpa-c-chandaṃ paṭicca uppajjati rūpa-saṅkappo,||
no rūpa-saṅkappaṃ paṭicca uppajjati rūpa-saññā,||
no rūpa-saññaṃ paṭicca uppajjati rūpa-dhātu.|| ||

7. Sadda-dhātuṃ bhikkhave paṭicca uppajjati sadda-saññā,||
sadda-saññaṃ paṭicca uppajjati sadda-saṅkappo,||
sadda-saṅkappaṃ paṭicca uppajjati sadda-c-chando,||
sadda-c-chandaṃ paṭicca uppajjati sadda-pariḷāho,||
sadda-pariḷāhaṃ paṭicca uppajjati sadda-pariyesanā.|| ||

No sadda-pariyesanaṃ paṭicca uppajjati sadda-pariḷāho,||
no sadda-pariḷāhaṃ paṭicca uppajjati sadda-c-chando,||
no sadda-c-chandaṃ paṭicca uppajjati sadda-saṅkappo,||
no sadda-saṅkappaṃ paṭicca uppajjati sadda-saññā,||
no sadda-saññaṃ paṭicca uppajjati sadda-dhātu.|| ||

8. Gandha-dhātuṃ bhikkhave paṭicca uppajjati gandha-saññā,||
gandha-saññaṃ paṭicca uppajjati gandha-saṅkappo,||
gandha-saṅkappaṃ paṭicca uppajjati gandha-c-chando,||
gandha-c-chandaṃ paṭicca uppajjati gandha-pariḷāho,||
gandha-pariḷāhaṃ paṭicca uppajjati gandha-pariyesanā.|| ||

No gandha-pariyesanaṃ paṭicca uppajjati gandha-pariḷāho,||
no gandha-pariḷāhaṃ paṭicca uppajjati gandha-c-chando,||
no gandha-c-chandaṃ paṭicca uppajjati gandha-saṅkappo,||
no gandha-saṅkappaṃ paṭicca uppajjati gandha-saññā,||
no gandha-saññaṃ paṭicca uppajjati gandha-dhātu.|| ||

9. Rasa-dhātuṃ bhikkhave paṭicca uppajjati rasa-saññā,||
rasa-saññaṃ paṭicca uppajjati rasa-saṅkappo,||
rasa-saṅkappaṃ paṭicca uppajjati rasa-c-chando,||
rasa-c-chandaṃ paṭicca uppajjati rasa-pariḷāho,||
rasa-pariḷāhaṃ paṭicca uppajjati rasa-pariyesanā.|| ||

No rasa-pariyesanaṃ paṭicca uppajjati rasa-pariḷāho,||
no rasa-pariḷāhaṃ paṭicca uppajjati rasa-c-chando,||
no rasa-c-chandaṃ paṭicca uppajjati rasa-saṅkappo,||
no rasa-saṅkappaṃ paṭicca uppajjati rasa-saññā,||
no rasa-saññaṃ paṭicca uppajjati rasa-dhātu.|| ||

10. Phoṭṭhabba-dhātuṃ bhikkhave paṭicca uppajjati phoṭṭhabba-saññā,||
phoṭṭhabba-saññaṃ paṭicca uppajjati phoṭṭhabba-saṅkappo,||
phoṭṭhabba-saṅkappaṃ paṭicca uppajjati phoṭṭhabba-c-chando,||
phoṭṭhabba-c-chandaṃ paṭicca uppajjati phoṭṭhabba-pariḷāho,||
phoṭṭhabba-pariḷāhaṃ paṭicca uppajjati phoṭṭhabba-pariyesanā.|| ||

No phoṭṭhabba-pariyesanaṃ paṭicca uppajjati phoṭṭhabba-pariḷāho,||
no phoṭṭhabba-pariḷāhaṃ paṭicca uppajjati phoṭṭhabba-c-chando,||
no phoṭṭhabba-c-chandaṃ paṭicca uppajjati phoṭṭhabba-saṅkappo,||
no phoṭṭhabba-saṅkappaṃ paṭicca uppajjati phoṭṭhabba-saññā,||
no phoṭṭhabba-saññaṃ paṭicca uppajjati phoṭṭhabba-dhātu.|| ||

11. Dhamma-dhātuṃ bhikkhave, paṭicca uppajjati dhamma-saññā,||
[146] dhamma-saññaṃ paṭicca uppajjati dhamma-saṅkappo,||
dhamma-saṅkappaṃ paṭicca uppajjati dhamma-c-chando,||
dhamma-c-chandaṃ paṭicca uppajjati dhamma-pariḷāho.|| ||

No dhamma-pariḷāhaṃ paṭicca uppajjati dhamma-pariyesanā,||
no dhamma-pariyesanaṃ paṭicca uppajjati dhamma-pariḷāho,||
no dhamma-pariḷāhaṃ paṭicca uppajjati dhamma-c-chando,||
no dhamma-c-chandaṃ paṭicca uppajjati dhamma-saṅkappo,||
no dhamma-saṅkappaṃ paṭicca uppajjati dhamma-saññā,||
no dhamma-saññaṃ paṭicca uppajjati dhamma-dhātu.|| ||

Evaṃ kho bhikkhave, dhātu-nānattaṃ paṭicca uppajjati saññā-nānattaṃ,||
saññā-nānattaṃ paṭicca uppajjati saṅkappa-nānāttaṃ,||
saṅkappa-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
chanda-nānattaṃ paṭicca uppajjati pariḷāha-nānattaṃ,||
pariḷāha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ.|| ||

No pariyesanā-nānattaṃ paṭicca uppajjati pariḷāha-nānattaṃ,||
no pariḷāha-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
no chanda-nānattaṃ paṭicca uppajjati saṅkappa-nānattaṃ,||
no saṅkappa-nānattaṃ paṭicca uppajjati saññā-nānattaṃ,||
no saññā-nānattaṃ paṭicca uppajjati dhātu-nānattan" ti.|| ||


Contact:
E-mail
Copyright Statement