Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
II. Dutiya Vagga

Sutta 17

Asaddha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[159]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dhātuso va bhikkhave, sattā saṃsandanti samenti:|| ||

3. Assaddhā asaddhehi saddhiṃ saṃsandanti samenti,||
ahirikā ahirikehi saddhiṃ saṃsandanti samenti,||
an-ottāpino an-ottāpīhi saddhiṃ saṃsandanti samenti,||
appassutā appassutehi saddhiṃ saṃsandanti samenti,||
kusītā kusītehi saddhiṃ saṃsandanti samenti,||
muṭṭha-s-satino muṭṭhassatīhi saddhiṃ saṃsandanti samenti,||
duppaññā duppaññehi saddhiṃ saṃsandanti samenti.|| ||

4. Atītam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandiṃsu samiṃsu:|| ||

5. Assaddhā assaddhehi saddhiṃ saṃsandiṃsu samiṃsu,||
ahirikā ahirikehi saddhiṃ saṃsandiṃsu samiṃsu,||
an-ottāpino an-ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu,||
appassutā appassutehi saddhiṃ saṃsandiṃsu samiṃsu,||
kusītā kusītehi saddhiṃ saṃsandiṃsu samiṃsu,||
muṭṭhasatino muṭṭhasatīhi saddhiṃ saṃsandiṃsu samiṃsu,||
duppaññā duppaññehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

6. Anāgatam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandissanti samessanti:|| ||

7. Assaddhā assaddhehi saddhiṃ saṃsandissanti samessanti,||
ahirikā ahirikehi saddhiṃ saṃsandissanti samessanti,||
anottapino an-ottāpīhi saddhiṃ [160] saṃsandissanti samessanti,||
appassutā appassutehi saddhiṃ saṃsandissanti samessanti,||
kusītā kusītehi saddhiṃ saṃsandissanti samessanti,||
muṭṭhasatino muṭṭhasatīhi saddhiṃ saṃsandiṃsu samiṃsu,||
duppaññā duppaññehi saddhiṃ saṃsandissanti samessanti.|| ||

8. Etarahi pi bhikkhave, pacc'uppannaṃ addhānaṃ dhātuso va sattā saṃsandanti samenti:|| ||

9. Assaddhā asaddhehi saddhiṃ saṃsandanti samenti,||
ahirikā ahirikehi saddhiṃ saṃsandanti samenti,||
an-ottāpino an-ottāpīhi saddhiṃ saṃsandanti samenti,||
appassutā appassutehi saddhiṃ saṃsandanti samenti,||
kusītā kusītehi saddhiṃ saṃsandanti samenti,||
muṭṭhasatino muṭṭhasatīhi saddhiṃ saṃsandanti samenti,||
duppaññā duppaññehi saddhiṃ saṃsandanti samenti.|| ||

 

§

 

10. Dhātuso va bhikkhave, sattā saṃsandanti samenti:|| ||

11. Saddhā saddhehi saddhiṃ saṃsandanti samenti,||
hirimanā hirimanehi saddhiṃ saṃsandanti samenti,||
ottāpino ottāpīhi saddhiṃ saṃsandanti samenti,||
bahu-s-sutā bahu-s-sutehi saddhiṃ saṃsandanti samenti,||
āraddha-viriyā āraddha-viriyehi saddhiṃ saṃsandanti samenti,||
upatthika-satino upatthikasatīhi saddhiṃ saṃsandanti samenti,||
paññavanto paññavantehi saddhiṃ saṃsandanti samenti.|| ||

12. Atītam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandiṃsu samiṃsu:|| ||

13. Saddhā saddhehi saddhiṃ saṃsandiṃsu samiṃsu,||
hirimanā hirimanehi saddhiṃ saṃsandiṃsu samiṃsu,||
ottāpino ottāpīhi saddhiṃ saṃsandiṃsu samiṃsu,||
bahu-s-sutā bahu-s-sutehi saddhiṃ saṃsandiṃsu samiṃsu,||
āraddha-viriyā āraddha-viriyehi saddhiṃ saṃsandiṃsu samiṃsu,||
upatthika-satino upatthikasatīhi saddhiṃ saṃsandiṃsu samiṃsu,||
paññavanto paññavantehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

14. Anāgatam pi bhikkhave, addhānaṃ dhātusova sattā saṃsandissanti samessanti:|| ||

15. Saddhā saddhehi saddhiṃ saṃsandissanti samessanti,||
hirimanā hirimanehi saddhiṃ saṃsandissanti samessanti,||
ottāpino ottāpīhi saddhiṃ saṃsandissanti samessanti,||
bahu-s-sutā bahu-s-sutehi saddhiṃ saṃsandissanti samessanti,||
āraddha-viriyā āraddha-viriyehi saddhiṃ saṃsandissanti samessanti,||
upatthika-satino upatthikasatīhi saddhiṃ saṃsandissanti samessanti,||
paññavanto paññavantehi saddhiṃ saṃsandissanti samessanti.|| ||

16. Etarahi pi bhikkhave, pacc'uppannaṃ addhānaṃ dhātuso va sattā saṃsandanti samenti:|| ||

17. Saddhā saddhehi saddhiṃ saṃsandanti samenti,||
hirimanā hirimanehi saddhiṃ saṃsandanti samenti,||
ottāpino ottāpīhi saddhiṃ saṃsandanti samenti,||
bahu-s-sutā bahu-s-sutehi saddhiṃ saṃsandanti samenti,||
āraddha-viriyā āraddha-viriyehi saddhiṃ saṃsandanti samenti,||
upatthika-satino upatthikasatīhi saddhiṃ saṃsandanti samenti,||
paññavanto paññavantehi saddhiṃ saṃsandanti samentī" ti.|| ||


Contact:
E-mail
Copyright Statement