Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
III. Kamma-Patha Vagga

Sutta 25

Pañca Sikkhā-Padani Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[167]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dhātuso va bhikkhave, sattā saṃsandanti samenti:|| ||

3. Pāṇ-ā-tipātino pāṇ-ā-tipātīhi saddhiṃ saṃsandanti samenti,||
adinn'ādāyino adinn'ādāyīhi saddhiṃ saṃsandanti samenti,||
kāmesu micchā-cārayo kāmesu micchā-cārīhi saddhiṃ saṃsandanti samenti,||
musā-vādino musā-vādīhi saddhiṃ saṃsandanti samenti,||
surā-mera-yamajja-pamā-daṭṭhāyino surā-mera-yamajja-pamā-daṭṭhāyīhi saddhiṃ saṃsandanti samenti.|| ||

Pāṇ-ā-tipātā paṭiviratā pāṇ-ā-tipātā paṭiviratehi saddhiṃ saṃsandanti samenti,||
adinn'ādānā paṭiviratā adinn'ādānā paṭiviratehi saddhiṃ saṃsandanti samenti,||
kāmesu micchā-cārā paṭiviratā kāmesu micchā-cārā paṭiviratehi saddhiṃ saṃsandanti samenti,||
musā-vādā paṭiviratā musā-vādā paṭiviratehi saddhiṃ saṃsandanti samenti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā surā-mera-yamajja-pamā-daṭṭhānā paṭiviratehi saddhiṃ saṃsandanti, samentī.|| ||

4. Atītam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandiṃsu samiṃsu:|| ||

Pāṇ-ā-tipātino pāṇ-ā-tipātīhi saddhiṃ saṃsandiṃsu samiṃsu,||
adinn'ādāyino adinn'ādāyīhi saddhiṃ saṃsandiṃsu samiṃsu,||
kāmesu micchā-cārayo kāmesu micchā-cārīhi saddhiṃ saṃsandiṃsu samiṃsu,||
musā-vādino musā-vādīhi saddhiṃ saṃsandiṃsu samiṃsu,||
surā-mera-yamajja-pamā-daṭṭhāyino surā-mera-yamajja-pamā-daṭṭhāyīhi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

Pāṇ-ā-tipātā paṭiviratā pāṇ-ā-tipātā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu,||
adinn'ādānā paṭiviratā adinn'ādānā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu,||
kāmesu micchā-cārā paṭiviratā kāmesu micchā-cārā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu,||
musā-vādā paṭiviratā musā-vādā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā surā-mera-yamajja-pamā-daṭṭhānā paṭiviratehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

5. Anāgatam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandissanti samessanti:|| ||

Pāṇ-ā-tipātino pāṇ-ā-tipātīhi saddhiṃ saṃsandissanti samessanti,||
adinn'ādāyino adinn'ādāyīhi saddhiṃ saṃsandissanti samessanti,||
kāmesu micchā-cārayo kāmesu micchā-cārīhi saddhiṃ saṃsandissanti samessanti,||
musā-vādino musā-vādīhi saddhiṃ saṃsandissanti samessanti,||
surā-mera-yamajja-pamā-daṭṭhāyino surā-mera-yamajja-pamā-daṭṭhāyīhi saddhiṃ saṃsandissanti samessanti.|| ||

Pāṇ-ā-tipātā paṭiviratā pāṇ-ā-tipātā paṭiviratehi saddhiṃ saṃsanssadanti samessanti,||
adinn'ādānā paṭiviratā adinn'ādānā paṭiviratehi saddhiṃ saṃsandissanti samessanti,||
kāmesu micchā-cārā paṭiviratā kāmesu micchā-cārā paṭiviratehi saddhiṃ saṃsandissanti samessanti,||
musā-vādā paṭiviratā musā-vādā paṭiviratehi saddhiṃ saṃsandissanti samessanti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā surā-mera-yamajja-pamā-daṭṭhānā paṭiviratehi saddhiṃ saṃsandissanti, samessanti.|| ||

6. Etarahi pi bhikkhave, pacc'uppannaṃ addhānaṃ dhātuso va sattā saṃsandanti samenti:|| ||

Pāṇ-ā-tipātino pāṇ-ā-tipātīhi saddhiṃ saṃsandanti samenti,||
adinn'ādāyino adinn'ādāyīhi saddhiṃ saṃsandanti samenti,||
kāmesu micchā-cārayo kāmesu micchā-cārīhi saddhiṃ saṃsandanti samenti,||
musā-vādino musā-vādīhi saddhiṃ saṃsandanti samenti,||
surā-mera-yamajja-pamā-daṭṭhāyino surā-mera-yamajja-pamā-daṭṭhāyīhi saddhiṃ saṃsandanti samenti.|| ||

Pāṇ-ā-tipātā paṭiviratā pāṇ-ā-tipātā paṭiviratehi saddhiṃ saṃsandanti samenti,||
adinn'ādānā paṭiviratā adinn'ādānā paṭiviratehi saddhiṃ saṃsandanti samenti,||
kāmesu micchā-cārā paṭiviratā kāmesu micchā-cārā paṭiviratehi saddhiṃ saṃsandanti samenti,||
musā-vādā paṭiviratā musā-vādā paṭiviratehi saddhiṃ saṃsandanti samenti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā surā-mera-yamajja-pamā-daṭṭhānā paṭiviratehi saddhiṃ saṃsandanti, samentī" ti.|| ||


Contact:
E-mail
Copyright Statement