Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
IV. Catuttha Vagga

Sutta 35

Abhinandana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[174]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Yo bhikkhave, paṭhavī-dhātuṃ abhinandati,||
dukkhaṃ so abhinandati.|| ||

Yo dukkhaṃ abhinandati,||
aparimutto so dukkhasmā vadāmi.|| ||

3. Yo āpo-dhātuṃ abhinandati,||
dukkhaṃ so abhinandati.|| ||

Yo dukkhaṃ abhinandati,||
aparimutto so dukkhasmāti vadāmi.|| ||

4. Yo tejo-dhātuṃ abhinandati,||
dukkhaṃ so abhinandati.|| ||

Yo dukkhaṃ abhinandati,||
aparimutto so dukkhasmāti vadāmi.|| ||

5. Yo vāyo-dhātuṃ abhinandati,||
dukkhaṃ so abhinandati.|| ||

Yo dukkhaṃ abhinandati,||
aparimutto so dukkhasmāti vadāmi.|| ||

 

§

 

6. [175] Yo ca kho bhikkhave, paṭhavī-dhātuṃ n'ābhinandati,||
dukkhaṃ so n'ābhinandati.|| ||

Yo dukkhaṃ n'ābhinandati,||
parimutto so dukkhasmāti vadāmi.|| ||

7. Yo āpo-dhātuṃ n'ābhinandati,||
dukkhaṃ so n'ābhinandati|| ||

Yo dukkhaṃ n'ābhinandati,||
parimutto so dukkhasmāti vadāmi.|| ||

8. Yo tejo-dhātuṃ n'ābhinandati,||
dukkhaṃ so n'ābhinandati.|| ||

Yo dukkhaṃ n'ābhinandati,||
parimutto so dukkhasmāti vadāmi.|| ||

9. Yo vāyo-dhātuṃ n'ābhinandati,||
dukkhaṃ so n'ābhinandati.|| ||

Yo dukkhaṃ n'ābhinandati,||
parimutto so dukkhasmāti vadāmī" ti.|| ||


Contact:
E-mail
Copyright Statement