Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
IV. Catuttha Vagga

Sutta 39

Tatiya Samaṇa-Brāhmaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[176]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā paṭhavi-dhātuṃ na pajānanti,||
paṭhavi-dhātusamudayaṃ na pajānanti,||
paṭhavi-dhātunirodhaṃ na pajānanti,||
paṭhavī-dhātunirodha-gāminiṃ paṭipadaṃ na pajānanti.|| ||

3. [177] Āpo-dhātuṃ na pajānanti,||
āpo-dhātusamudayaṃ na pajānanti,||
āpo-dhātunirodhaṃ na pajānanti,||
āpo-dhātunirodha-gāminiṃ paṭipadaṃ na pajānanti.|| ||

Tejo-dhātuṃ na pajānanti,||
tejo-dhātusamudayaṃ na pajānanti,||
tejo-dhātunirodhaṃ na pajānanti,||
tejo-dhātunirodha-gāminiṃ paṭipadaṃ na pajānanti.|| ||

Vāyo-dhātuṃ na-p-pajānanti,||
vāyo-dhātusamudayaṃ na pajānanti,||
vāyo-dhātunirodhaṃ na pajānanti,||
vāyo-dhātunirodha-gāminiṃ paṭipadaṃ na pajānanti.|| ||

Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa-sammatā, brāhmaṇesu vā brāhmaṇa-sammatā.|| ||

Na ca pana te āyasmantā sāmaññattaṃ vā brahmaññattaṃ vā diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

6. Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā paṭhavī-dhātuṃ pajānanti,||
paṭhavī-dhātusamudayaṃ pajānanti,||
paṭhavī-dhātunirodhaṃ pajānanti,||
paṭhavī-dhātunirodha-gāminīṃ paṭipadaṃ pajānanti.|| ||

7. Āpo-dhātuṃ pajānatti,||
āpo-dhātusamudayaṃ pajānanti,||
āpo-dhātunirodhaṃ pajānanti,||
āpo-dhātunirodha-gāminiṃ paṭipadaṃ pajānanti.|| ||

8. Tejo-dhātuṃ pajānanti,||
tejo-dhātuṃ pajānanti,||
tejo-dhātusamudayaṃ pajānanti,||
tejo-dhātunirodhaṃ pajānanti,||
tejo-dhātunirodha-gāminiṃ paṭipadaṃ pajānanti.|| ||

9. Vāyo-dhātuṃ pajānanti,||
vāyo-dhātusamudayaṃ pajānanti,||
vāyo-dhātunirodhaṃ pajānanti,||
vāyo-dhātunirodha-gāminiṃ paṭipadaṃ pajānanti.|| ||

Te ca kho me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu c'eva samaṇa-sammatā brāhmaṇesu ca brāhmaṇa-sammatā||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

Dhātu-Saṃyuttaṃ Samattaṃ


Contact:
E-mail
Copyright Statement