Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṃyuttaṃ
I. Paṭhama Vagga

Sutta 6

Sāsapā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[ ]

[1][pts][than] Evam me sutaṃ|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhū yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhū Bhagavantaṃ etad avoca:|| ||

"Kiṃ va dīgho nu kho bhante, kappo" ti?|| ||

"Dīgho kho bhikkhu, kappo.|| ||

So na sukaro saṅkhātuṃ||
ettakāni vassāni iti vā,||
ettakāni vassa-satāni iti vā,||
ettakāni vassa-sahassāni iti vā,||
ettakāni vassa-sata-sahassāni iti vā" ti.|| ||

"Sakkā pana bhante, upamaṃ kātun" ti?|| ||

"Sakkā bhikkhū" ti Bhagavā avoca.|| ||

"Seyyathā pi bhikkhu, āyasaṅ nagaraṃ||
yojanaṃ āyāmena||
yojanaṃ vitthārena||
yojanaṃ ubbedhena,||
puṇṇaṃ sāsapānaṃ cūlikābaddaṃ,||
tato puriso vassa-satassa vassa-satassa accayena ekam-ekaṃ sāsapaṃ uddhareyya.|| ||

Khippataraṃ kho so bhikkhu,||
mahāsāsaparāsi iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya,||
na tv'eva kappo.|| ||

Evaṃ dīgho kho bhikkhu, kappo.|| ||

Evaṃ dīghānaṃ kho bhikkhu, kappānaṃ neko kappo saṅsito nekaṃ kappa-sataṃ saṅsitaṃ,||
nekaṃ kappa-sahassaṅ saṅsitaṃ,||
nekaṃ kappa-sata-sahassaṅ saṅsitaṃ.|| ||

Taṃ kissa hetu?|| ||

Anamat'aggoyaṃ bhikkhave, saṃsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccitun" ti.|| ||


Contact:
E-mail
Copyright Statement