Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṃyuttaṃ
I. Paṭhama Vagga

Sutta 9

Daṇḍa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[184]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme|| ||

Tatra kho Bhagavā bhikkh āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Anamat'aggoyaṃ bhikkhave, saṃsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

Seyyathā pi bhikkhave,||
daṇḍo upari vehāsaṃ khitto sakim pi mūlena nipatati,||
sakim pi majjhena nipatati,||
sakim pi aggena nipatati,||
evam eva kho, bhikkhave,||
avijjā-nīvaraṇā [185] sattā taṇhā-saṃyojanā sandhāvantā saṃsarantā sakim pi asmā lokā paraṃ lokaṃ gacchanti.|| ||

Sakim pi parasmā lokā imaṃ lokaṃ āga-c-chanti.|| ||

Taṃ kissa hetu?|| ||

Anamat'aggoyaṃ bhikkhave, saṃsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

Yāvañ cidaṃ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccitun" ti.|| ||


Contact:
E-mail
Copyright Statement