Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
20. Opamma-Saṃuttaṃ

Sutta 1

Kūṭa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[262]

[1][rhyc][olds]EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][rhyc][olds] Tatra kho Bhagavā bhikkhu āmantesi bhikkhavo' ti.|| ||

Bhadante' ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[3][rhyc][olds] "Seyyathā pi bhikkhave,||
kūṭā-gārassa yā kāci gopānasiyo,||
sabbā tā kūṭa-ṅ-gamā||
kūṭa-samo-saraṇā,||
kūṭasamugghātā||
sabbā tā samugghātaṃ gacchanti.|| ||

[4][rhyc][olds] Evam eva kho bhikkhave,||
ye keci akusala dhammā||
sabbe te avijjaṅgamā[1]||
avijjāsam-osaraṇā,||
avijjāsamugghātā||
sabbe te samugghātaṃ gacchanti.|| ||

[5][rhyc][olds] Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ:|| ||

'Appamattā viharissāmā' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||

 


[1] Avijjaṅgamā. PTS switches to avijjāmūlakā here


Contact:
E-mail
Copyright Statement