Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
20. Opamma-Saṃuttaṃ

Sutta 8

Kaliṅgara Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[267]

[1][rhyc] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

[2] Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[3] "Kaliṅgar'ūpadhānā bhikkhave,||
etarahi Licchavī viha- [268] ranti appamattā ātāpino upāsanasmiṃ.|| ||

Tesaṅ rājā Māgadho Ajātasattu Vedehi-putto na labhati otāraṃ,||
na labhati ārammaṇaṃ.|| ||

[4] Bhavissanti bhikkhave,||
anāgatam addhānaṃ Licchavī sukhumālā mudutaluṇahatthapādā||
te mudukā suseyyā sutūlabimbohanāsu yāva suriyuggamanā seyyaṃ kappessanti.|| ||

Tesaṅ rājā Māgadho Ajātasattu Vedehi-putto lacchati otāraṃ,||
lacchati ārammaṇaṃ.|| ||

[5] Kaliṅgar'ūpadhānā bhikkhave,||
etarahi bhikkhū viharanti appamattā ātāpino padhānasmiṃ.|| ||

Tesaṅ Māro pāpimā na labhati otāraṃ,||
na labhati ārammaṇaṃ.|| ||

[6] Bhavissanti bhikkhave,||
anāgatam addhānaṃ bhikkhū sukhumālā mudutaluṇahatthapādā||
te mudukā suseyyā sutūlabimbohanāsu yāva sūriyuggamanā seyyaṃ kappessanti.|| ||

Tesaṅ Māro pāpimā lacchati otāraṃ,||
lacchati ārammaṇaṃ.|| ||

[7] Tasmātiha bhikkhave,||
evaṃ sikkhitabbaṃ:|| ||

'Kaliṅgar'ūpadhānā viharissāma appamattā ātāpino padhānasmin' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||


Contact:
E-mail
Copyright Statement