Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṃyutta

Sutta 1

Kolita [Moggallāna] Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[273]

[1][rhyc][than][olds][bodh] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][rhyc][than][olds] Tatra kho āyasmā Mahā-Moggallāno bhikkhū āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhū āyasmato Mahā-Moggallānassa paccassosuṃ.|| ||

[3][rhyc][than][olds] Āyasmā Mahā-Moggallāno etad avoca:|| ||

"Idha mayhaṃ āvuso,||
raho-gatassa patisallīnassa||
evaṃ cetaso parivitakko udapādi:|| ||

'"Ariyo tuṇhī-bhāvo,||
ariyo tuṇhī-bhāvo" ti vuccati.|| ||

Katamo nu kho ariyo tuṇhī-bhāvo' ti?|| ||

[4][rhyc][than][olds] Tassa mayhaṃ āvuso etad ahosi:|| ||

'Idha bhikkhu vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānam upasampajja viharati.|| ||

Ayaṃ vuccati ariyo tuṇhī-bhāvo' ti.|| ||

[5][rhyc][than][olds] So khv'āhaṃ āvuso,||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānam upasampajja viharāmi.|| ||

Tassa mayhaṃ āvuso iminā vihārena viharato||
vitakka-sahagatā saññā mana-sikārā||
samadā caranti.|| ||

[6][rhyc][than][olds] Atha kho maṃ āvuso,||
Bhagavā iddhiyā upasaṅkamitvā||
etad avoca:|| ||

'Moggallāna, Moggallāna,||
mā brāhmaṇa, ariyaṃ tuṇhī-bhāvaṃ pamādo.|| ||

Ariye tuṇhī-bhāve cittaṃ saṇṭhāpehi.|| ||

Ariye tuṇhī-bhāve cittaṃ ekodiṃ karohi.|| ||

Ariye tuṇhī-bhāve cittaṃ samādahā' ti.|| ||

[7][rhyc][than][olds] So khv'āhaṃ āvuso,||
aparena samayena vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānam upasampajja vihārāmi.|| ||

[274] Yaṃ hi taṃ āvuso,||
sammā vadamāno vadeyya.|| ||

'Satthārā anuggahito sāvako mahābhiññataṃ patto' ti,||
mamaṃ taṃ sammā vadamāno vadeyya||
'Satthārā anuggahito sāvako mahābhiññataṃ patto' ti" ti.|| ||


Contact:
E-mail
Copyright Statement