Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṃyutta

Sutta 5

Sujāta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[278]

[1][rhyc][bodh] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][rhyc] Atha kho āyasmā Sujāto||
yena Bhagavā ten'upasaṅkami.|| ||

[3][rhyc] Addasā kho Bhagavā āyasmantaṃ Sujātaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna bhikkhū āmantesi:|| ||

[4][rhyc] "Ubhayenevāyaṃ bhikkhave,||
kula-putto sobhati vata:|| ||

Yañ ca abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato|| ||

Yassa catthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

[5][rhyc] Idam avoca Bhagavā.|| ||

 


 

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Sobhati vatāyaṃ bhikkhu||
ujubhūtena cetasā,||
Vippamyutto visaññutto||
anupādāya nibbuto,||
dhāreti antimaṃ dehaṃ||
chetvā Māraṃ savāhananti.|| ||


Contact:
E-mail
Copyright Statement