Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṃyutta

Sutta 12

Sahāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[285]

[1][rhyc][bodh] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][rhyc] Atha kho dve bhikkhu sahāyakā āyasmato Mahā-Kappinassa saddhi-vihārino yena Bhagavā ten'upasaṅkamiṃsu.|| ||

[3][rhyc] Addasā kho Bhagavā te bhikkhū dūrato va āga-c-chante.|| ||

[4][rhyc] Disvāna bhikkhū āmantesi:|| ||

Passatha no tumhe bhikkhave,||
ete dve bhikkhū sahāyake āga-c-chante Mahā-Kappinassa saddhi-vihārino' ti?|| ||

"Evaṃ bhante" ti.|| ||

[5][rhyc] Ete kho bhikkhave, bhikkhū mahiddhikā mah-ā-nubhāvā.|| ||

Na ca sā samāpatti sulabha-rūpā yā tehi bhikkhūhi asamāpanna-pubbā.|| ||

Yassa catthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi katvā upasampajja viharantī' ti.|| ||

[6][rhyc] Idam avoca Bhagavā.|| ||

Idaṃ vatvāna Sugato athāparaṃ etad avoca Satthā:|| ||

Sahāyā vatime bhikkhū||
cirarattaṃ sametikā,
Sameti n'esaṃ Sad'Dhammo||
dhamme buddhappavedite.|| ||

Suvinītā Kappinena||
dhamme ariyappavedite,
Dhārenti antimaṃ dehaṃ||
chetvā Māraṃ savāhininti.|| ||


Contact:
E-mail
Copyright Statement