Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
1. Pathama Nakula-Pita Vagga

Sutta 2

Devadaha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[5]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati devadahaṃ nāma Sakkānaṃ nigamo.|| ||

Atha kho sambahulā pacchābhumagamikā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Icchāma mayaṃ bhante,||
pacchābhumaṃ jana-padaṃ gantuṃ.|| ||

Pacchābhume jana-pade nivāsaṃ kappetun" ti.|| ||

"Apalokito pana vo bhikkhave,||
Sāriputto" ti?|| ||

"Na kho no bhante,||
apalokito āyasmā Sāriputto" ti.|| ||

"Apaloketha bhikkhave, Sāriputtaṃ".|| ||

Paṇḍito bhikkhū anuggāhako sabrahma-cārīnan" ti.|| ||

[6] "Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Tena kho pana samayen'āyasmā Sāriputto Bhagavato avidūre aññatarasmiṃ e'agalagumbe* nisinno hoti.|| ||

Atha kho te bhikkhū Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yen'āyasmā Sāriputto ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū āyasmantaṃ Sāriputtaṃ etad avocuṃ:|| ||

"Icchāma mayaṃ āvuso Sāriputta,||
pacchābhumaṃ jana-padaṃ gantuṃ,||
pacchābhume jana-pade nivāsaṃ kappetun.|| ||

Apalokito no Satthā" ti.|| ||

"Santi h'āvuso, nānā-verajjagataṃ bhikkhuṃ pañhaṃ pucchitāro||
khattiya-paṇḍitā pi||
brāhmaṇa-paṇḍitā pi,||
gahapati-paṇḍitā pi,||
samaṇa-paṇḍitā pi.|| ||

Paṇḍitā h'āvuso, manussā vīmaṃsakā:|| ||

'Kiṃvādī pan'āyasmantānaṃ Satthā kimakkhāyī' ti?|| ||

Kacci vo āyasmantānaṃ dhammā sussutā suggahitā sumana-sikatā sūpadhāritā suppaṭi-viddhā paññāya,||
yathā vyākaramān āyasmanto vutta-vādino c'eva Bhagavato assatha||
na ca Bhagavantaṃ abhūtena abbh'ācikkheyyātha,||
Dhammassa vānudhammaṃ vyākareyyātha.|| ||

Na ca koci saha-dhammiko vād'ānuvādo2 gārayhaṃ ṭhānaṃ āgaccheyyā" ti?.|| ||

"Dūrato pi kho mayaṃ, āvuso,||
āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attha-maññātuṃ,||
sādhu vatāya-smantaṃ ye va Sāriputtaṃ paṭibhātu etassa bhāsitassa attho" ti.|| ||

"Tena h'āvuso,||
suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmī" ti.|| ||

"Evam āvuso" ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.|| ||

Sāriputto etad avoca:|| ||

[7] "Santi h'āvuso, nānā-verajjagataṃ bhikkhuṃ pañhaṃ pucchitāro||
khattiya-paṇḍitā pi||
buhmaṇapaṇḍitā pi||
gahapati-paṇḍitā pi||
samaṇa-paṇḍitā pi||
paṇḍitā h'āvuso,||
manussā vīmaṃsakā:|| ||

'Kiṃvādī pan'āyasmantānaṃ Satthā kimakkhāyī' ti.|| ||

Evaṃ puṭṭhā tumhe āvuso evaṃ vyākareyyātha:|| ||

'Chanda-rāga-vinayakkhāyī kho no āvuso, Satthā' ti.|| ||

Evaṃ vyākate pi kho āvuso,||
assuyeva uttariṃ pañhaṃ pucchitāro||
khattiya-paṇḍitā pi||
brāhmaṇa-paṇḍitā pi||
gahapati-paṇḍitā pi||
samaṇa-paṇḍitā pi||
paṇḍitā h'āvuso,||
manussā vīmaṃsakā:|| ||

'Kismiṃ pan'āyasmantānaṃ chanda-rāga-vinayakkhāyī Satthā' ti.|| ||

Evaṃ puṭṭhā tumhe āvuso,||
evaṃ vyākareyyātha:|| ||

'Rūpe kho āvuso,||
chanda-rāga-vinayakkhāyī Satthā,||
vedanāya chanda-rāga-vinayakkhāyī Satthā,||
saññāya chanda-rāga-vinayakkhāyī Satthā,||
saṅkhāresu chanda-rāga-vinayakkhāyī Satthā,||
viññāṇe chanda-rāga-vinayakkhāyī Satthā' ti.|| ||

Evaṃ vyākate pi kho āvuso,||
assuyeva1 uttariṃ pañhaṃ pucchitāro||
khattiya-paṇḍitā pi||
brāhmaṇa-paṇaḍitā pi||
gahapati-paṇḍitā pi||
samaṇa-paṇḍitā pi||
Paṇḍitā h'āvuso,||
manussā vīmaṃsakā:|| ||

'Kiṃ pan'āyasmantānaṃ ādīnavaṃ disvā||
rūpe chanda-rāga-vinayakkhāyī Satthā,||
vedanāya chanda-rāga-vinayakkhāyī Satthā,||
saññāya chanda-rāga-vinayakkhāyī Satthā,||
saṅkhāresu chanda-rāga-vinayakkhāyī Satthā,||
viññāṇe chanda-rāga vinayakkhāyī Satthā' ti.|| ||

Evaṃ puṭṭhā tumhe āvuso,||
evaṃ vyākareyyātha:|| ||

'Rūpe kho āvuso,||
avigata-rāgassa avigata-chandassa avigata-pemassa avigata-pipāsassa avigata-taṇhassa tassa rūpassa vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

Vedanāya kho āvuso,||
avigata-rāgassa avigata-chandassa avigata-pemassa avigata-pipāsassa avigata-taṇhassa tassa vedanāya vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

Saññāya kho āvuso,||
avigata-rāgassa avigata-chandassa avigata-pemassa avigata-pipāsassa avigata-taṇhassa tassa saññāya vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

Saṅkhāresu avigata-rāgassa avigata-chandassa avigata-pemassa avigata-pipāsassa avigata-pariḷāhassa tesaṃ saṅkhārānaṃ vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

Viññāṇe avigata-rāgassa avigata-chandassa avigata-pemassa avigata-pipāsassa avigata-pariḷāhassa avigata-taṇhassa tassa viññāṇassa vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

Idaṃ kho no āvuso,||
ādīnavaṃ disvā rūpe chanda-rāga-vinayakkhāyī Satthā.|| ||

Vedanāya chanda-rāga-vinayakkhāyī Satthā,||
saññāya chanda-rāga-vinayakkhāyī Satthā,||
saṅkhāresu chanda-rāga-vinayakkhāyī Satthā,||
viññāṇe chanda-rāga-vinayakkhāyī Satthā' ti.|| ||

[8] Evaṃ khyākate pi kho āvuso,||
assuyeva uttariṃ pañhaṃ pucchitāro khattiya-paṇḍitā pi brāhmaṇapaṇaḍitā pi gahapati-paṇḍitā pi samaṇa-paṇḍitā pi.|| ||

Paṇḍitā h'āvuso, manussā vīmaṃsakā:|| ||

Kim pan'āyasmantānaṃ ānisaṃsaṃ disvā rūpe chandarāvinayakkhāyī Satthā,||
vedanāya chanda-rāga-vinayakkhāyī Satthā,||
saññāya chanda-rāga-vinayakkhāyī Satthā,||
saṅkhāresu chanda-rāga-vinayakkhāyī Satthā,||
viññāṇe chanda-rāga-vinayakkhāyī Satthā' ti.|| ||

Evaṃ puṭṭhā tumhe āvuso,||
evaṃ vyākareyyātha:|| ||

"Rūpe kho āvuso,||
vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa||
tassa rūpassa vipariṇām-aññathā-bhāvā nūppajjanti||
soka-parideva-dukkha-domanass'upāyāsā.|| ||

Vedanāya vigata-rāgassa||
vigata-chandassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa||
tassā vedanāya vipariṇām-aññathā-bhāvā nūpajjanti||
soka-parideva-dukkha-domanass'upāyāsā.|| ||

Saññāya vigata-rāgassa||
vigata-chandassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa||
tassā saññāya vipariṇām-aññathā-bhāvā nūppajjanti||
soka-parideva-dukkha-domanass'upāyāsā.|| ||

Saṅkhāresu vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa||
tesaṃ saṅkhārānaṃ vipariṇām-aññathā-bhāvā nūppajjanti||
soka-parideva-dukkha-domanass'upāyāsā.|| ||

Viññāṇe vigata-rāgassa||
vigata-chandassa||
vigata-pemassa||
vigata-pipāsassa||
vigata-pariḷāhassa||
vigata-taṇhassa||
tassa viññāṇassa vipariṇāmaññāthābhāvā nūppajjanti||
soka-parideva-dukkha-domanass'upāyāsā.|| ||

Idaṃ kho no āvuso ānisaṃsaṃ disvā rūpe chanda-rāga-vinayakkhāyī Satthā||
vedanāya chanda-rāga-vinayakkhāyī Satthā,||
vedanāya chanda-rāga-vinayakkhāyī Satthā,||
saññāya chanda-rāga-vinayakkhāyī Satthā,||
saṅkhāresu chanda-rāga-vinayakkhāyī Satthā,||
viññāṇe chanda-rāga-vinayakkhāyī Satthā' ti.|| ||

Akusale cāvuso,||
dhamme upasampajja viharato diṭṭhe c'eva dhamme sukho vihāro||
abhavissa avighāto anupāyāso apariḷāho kāyassa ca bhedā param maraṇā sugati pāṭikaṅkhā,||
na-y-idaṃ Bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeyya.|| ||

Yasmā ca kho āvuso.|| ||

Akusale dhamme upasampajja viharato diṭṭhe'va dhamme dukkho vihāro savighāto saupāyāso sapariḷāho,||
kāyassa ca bhedā param maraṇā duggati pāṭikaṅkhā,||
tasmā Bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeti.|| ||

Kusale c'āvuso, dhamme upasampajja viharato diṭṭhe c'eva dhamme dukkho vihāro abhavissa savighāto saupayāso [9] sapariḷāho kāyassa ca bhedā param maraṇā duggati pāṭikaṅkhā,||
na-y-idaṃ Bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇeyya,||
yasmā ca kho āvuso,||
kusale dhamme upasampajja viharato diṭṭhe c'eva dhamme sukho vihāro avighāto anupāyāso apariḷāho,||
kāyassa ca bhedā param maraṇā sugati pāṭikaṅkhā,||
tasmā Bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetī" ti.|| ||

Idam avocāyasmā Sāriputto.|| ||

Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandunti.|| ||

 


Contact:
E-mail
Copyright Statement