Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
2. Dutiya Anicca Vagga

Sutta 18

Paṭhama Hetu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[23]

[1][pts][bodh][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Rūpaṃ bhikkhave aniccaṃ.|| ||

Yo pi hetu||
yo pi paccayo||
rūpassa uppādāya,||
so pi anicco.|| ||

Anicca-sambhūtaṃ bhikkhave,||
rūpaṃ kuto niccaṃ bhavissati?|| ||

"Vedanā bhikkhave aniccaṃ.|| ||

Yo pi hetu||
yo pi paccayo||
vedanāya uppādāya,||
so pi anicco.|| ||

Anicca-sambhūtaṃ bhikkhave,||
vedanā kuto niccaṃ bhavissati?|| ||

"Saññā bhikkhave aniccaṃ.|| ||

Yo pi hetu||
yo pi paccayo||
saññāāya uppādāya,||
so pi anicco.|| ||

Anicca-sambhūtaṃ bhikkhave,||
saññā kuto niccaṃ bhavissati?|| ||

"Saṅkhārā bhikkhave aniccaṃ.|| ||

Yo pi hetu||
yo pi paccayo||
saṅkhāresu uppādāya,||
so pi anicco.|| ||

Anicca-sambhūtaṃ bhikkhave,||
saṅkhārā kuto niccaṃ bhavissati?|| ||

"Viññāṇam bhikkhave aniccaṃ.|| ||

Yo pi hetu||
yo pi paccayo||
viññāṇassa uppādāya,||
so pi anicco.|| ||

Anicca-sambhūtaṃ bhikkhave,||
viññāṇaṃ kuto niccaṃ bhavissati?|| ||

Evaṃ passaṃ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement