Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
3. Bhāra Vagga

Sutta 29

Abhinandana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[31]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Yo bhikkhave, rūpaṃ abhinandati,||
dukkhaṃ so abhinandati,||
yo dukkhaṃ abhinandati||
aparimutto so dukkhasmā ti vadāmi.|| ||

Yo vedanaṃ abhinandati,||
dukkhaṃ so abhinandati,||
yo dukkhaṃ abhinandati||
aparimutto so dukkhasmā ti vadāmi.|| ||

Yo bhikkhave, saññaṃ abhinandati,||
dukkhaṃ so abhinandati,||
yo dukkhaṃ abhinandati||
aparimutto so dukkhasmā ti vadāmi.|| ||

Yo bhikkhave, saṅkhāre abhinandati,||
dukkhaṃ so abhinandati,||
yo dukkhaṃ abhinandati||
aparimutto so dukkhasmā ti vadāmi.|| ||

Yo bhikkhave, viññāṇaṃ abhinandati,||
dukkhaṃ so abhinandati,||
yo dukkhaṃ abhinandati||
aparimutto so dukkhasmā ti vadāmi.|| ||

 

§

 

Yo ca kho bhikkhave, rūpaṃ n'ābhinandati,||
dukkhaṃ so n'ābhinandati,||
yo dukkhaṃ n'ābhinandati
parimutto so dukkhasmā ti vadāmi.|| ||

Yo ca kho bhikkhave, vedanaṃ n'ābhinandati,||
dukkhaṃ so n'ābhinandati,||
yo dukkhaṃ n'ābhinandati
parimutto so dukkhasmā ti vadāmi.|| ||

Yo ca kho bhikkhave, saññaṃ n'ābhinandati,||
dukkhaṃ so n'ābhinandati,||
yo dukkhaṃ n'ābhinandati
parimutto so dukkhasmā ti vadāmi.|| ||

Yo ca kho bhikkhave, saṅkhāre n'ābhinandati,||
dukkhaṃ so n'ābhinandati,||
yo dukkhaṃ n'ābhinandati
parimutto so dukkhasmā ti vadāmi.|| ||

Yo ca kho bhikkhave, viññāṇaṃ n'ābhinandati,||
dukkhaṃ so n'ābhinandati,||
yo dukkhaṃ n'ābhinandati
parimutto so dukkhasmā ti vadāmi.|| ||

 


Contact:
E-mail
Copyright Statement