Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
4. Na Tumhāka Vagga

Sutta 37

Paṭhama Ānanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[37]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nīsīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho||
āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

"Sace taṃ Ānanda, evaṃ puccheyyuṃ:|| ||

'Katamesaṃ āvuso Ānanda, dhammānaṃ||
uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyatī' ti?|| ||

Evaṃ puṭṭho tvaṃ Ānanda,||
kinti khyākareyyāsī" ti?|| ||

[38] "Sace maṃ bhante, evaṃ puccheyyuṃ:|| ||

'Katamesaṃ āvuso Ānanda, dhammānaṃ||
uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyatī' ti?|| ||

Evaṃ puṭṭhohaṃ bhante, evaṃ khyākareyyaṃ:|| ||

'Rūpassa kho āvuso uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati,|| ||

Vedanāya uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati.|| ||

Saññāya uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati,|| ||

Saṅkhārānaṃ uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati.|| ||

Viññāṇassa uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati,|| ||

Imesaṃ kho āvuso,||
dhammānaṃ uppādo paññāyati,||
vayo paññāyati,||
Ṭhitassa aññathattaṃ paññātī' ti.|| ||

Evaṃ puṭṭhohaṃ bhante, evaṃ khyākareyyan" ti.|| ||

"Sādhu sādhu Ānanda!|| ||

Rūpassa kho Ānanda, uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati.|| ||

Vedanāya uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati.|| ||

Saññāya uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati.|| ||

Saṅkhārānaṃ uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati.|| ||

Viññāṇassa uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati.|| ||

Imesaṃ kho ānnada, dhammānaṃ uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṃ paññāyati.|| ||

Evaṃ puṭṭho tvaṃ Ānanda,||
evaṃ khyākareyyāsī" ti.|| ||

 


Contact:
E-mail
Copyright Statement