Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
5. Atta-Dīpa Vagga

Sutta 43

Atta-Dīpa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[42]

[1-2][pts][wlsh][bodh][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

[3][pts][bodh][olds] "Atta-dīpā bhikkhave, viharatha||
atta-saraṇā||
anañña-saraṇā||
Dhamma-dīpā||
Dhamma-saraṇā||
anañña-saraṇā.|| ||

[4][pts][bodh][olds] Atta-dīpānaṃ bhikkhave,||
viharataṃ atta-saraṇānaṃ||
anañña-saraṇānaṃ||
Dhamma-dīpānaṃ||
Dhamma-saraṇānaṃ||
anañña-saraṇānaṃ,||
yoni yeva upapari-k-khitabbo.|| ||

"Kiñjātikā soka-parideva-dukkha-domanass'upāyāsā,||
kiṃ pahotikā" ti.|| ||

[5][pts][bodh][olds] Kiñjātikā ca bhikkhave,||
soka-parideva-dukkha-domanass'upāyāsā||
kiṃ pahotikā?|| ||

[6][pts][bodh][olds] Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto,||
rūpaṃ attato samanupassati,||
rūpa-vantaṃ vā attāṇaṃ,||
attani vā rūpaṃ,||
rūpsamiṃ vā attāṇaṃ.|| ||

Tassa taṃ rūpaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa rūpa-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

[7][pts][bodh][olds] Vedanaṃ attato samanupassati,||
vedanā-vantaṃ vā attāṇaṃ||
attani vā vedanaṃ,||
vedanāya vā attāṇaṃ.|| ||

Tassa sā vedanā vipariṇamati,||
aññathā hoti.|| ||

Tassa vedan-ā-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

[8][pts][bodh][olds] Saññaṃ attato samanupassati,||
saññā-vantaṃ vā attāṇaṃ,||
attani vā saññaṃ,||
saññāya vā attāṇaṃ.|| ||

Tassa sā saññā vipariṇamati,||
aññathā hoti.|| ||

Tassa saññā-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

[9][pts][bodh][olds] Saṅkhāre attato samanupassati,||
saṅkhāra-vantaṃ vā attāṇaṃ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṃ.|| ||

Tassa te saṅkhārā vipariṇamanti,||
aññathā honti.|| ||

Tassa saṅkhāra-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

[10][pts][bodh][olds] Viññāṇaṃ attato samanupassati,||
viññāṇa-vantaṃ vā attāṇaṃ,||
attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

[43] Tassa taṃ viññāṇaṃ vipariṇamati,||
aññathā hoti.

Tassa viññāṇa-vipariṇām-aññathā-bhāvā||
uppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

[11][pts][bodh][olds] Rūpassa tv'eva bhikkhave,||
aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe c'eva rūpaṃ etarahi ca||
sabbaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammanti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato ye soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṃ pahānā na paritassati,||
aparitassaṃ sukhaṃ viharati.|| ||

Sukhaṃ viharaṃ bhikkhu 'tad-aṅgani-b-buto' ti vuccati.|| ||

[12][pts][bodh][olds] Vedanāya tv'eva bhikkhave,||
aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe c'eva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāma-dhammāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato ye soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṃ pahānā na paritassati,||
aparitassaṃ sukhaṃ viharati.|| ||

Sukhaṃ viharaṃ bhikkhu 'tad-aṅgani-b-buto' ti vuccati.|| ||

[13][pts][bodh][olds] Saññāya tv'eva bhikkhave,||
aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe c'eva saññāya etarahi ca sabbā saññāya aniccā dukkhā vipariṇāma-dhammāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato ye soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṃ pahānā na paritassati,||
aparitassaṃ sukhaṃ viharati.|| ||

Sukhaṃ viharaṃ bhikkhu 'tad-aṅgani-b-buto' ti vuccati.|| ||

[14][pts][bodh][olds] Saṅkhārānaṃ tv'eva bhikkhave,||
aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ce saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāma-dhammāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato ye soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṃ pahānā na paritassati,||
aparitassaṃ sukhaṃ viharati.|| ||

Sukhaṃ viharaṃ bhikkhu 'tad-aṅgani-b-buto' ti vuccati.|| ||

[15][pts][bodh][olds] Viññāṇassa tv'eva bhikkhave,||
aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ce viññāṇaṃ etarahi ca sabbaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammanti evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato ye soka-parideva-dukkha-domanass'upāyāsā te pahīyanti,||
tesaṃ pahānā na paritassati,||
aparitassaṃ sukhaṃ viharati.|| ||

Sukhaṃ viharaṃ bhikkhu 'tad-aṅgani-b-buto' ti vuccati" ti.

 


Contact:
E-mail
Copyright Statement