Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
5. Atta-Dīpa Vagga

Sutta 50

Dutiya Soṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[50]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho Soṇo gahapati-putto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Soṇaṃ gahapati-puttaṃ Bhagavā etad avoca:|| ||

"Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
rūpaṃ na pajānanti||
rūpa-samudayaṃ na pajānanti||
rūpa-nirodhaṃ na pajānanti||
rūpa-nirodha-gāminiṃ paṭipadaṃ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
vedanaṃ na pajānanti||
vedanā-samudayaṃ na pajānanti||
vedanā-nirodhaṃ na pajānanti||
vedanā-nirodha-gāminiṃ paṭipadaṃ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
saññaṃ na pajānanti||
saññā-samudayaṃ na pajānanti||
saññā-nirodhaṃ na pajānanti||
saññā-nirodha-gāminiṃ paṭipadaṃ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
saṅkhāre na pajānanti||
saṅkhāra-samudayaṃ na pajānanti||
saṅkhāra-nirodhaṃ na pajānanti||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye keci Soṇa,||
samaṇā vā brāhmaṇā vā||
viññāṇaṃ na pajānanti,||
viññāṇa-samudayaṃ na pajānanti,||
viññāṇa-nirodhaṃ na pajānanti,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ na pajānanti,||
na me te Soṇa,||
samaṇā vā brāhmaṇā vā||
samaṇesu vāsamaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto||
sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

 


 

Ye ca kho keci Soṇa,||
samaṇā vā brahmaṇā vā||
rūpaṃ [51] pajānanti||
rūpa-samudayaṃ pajānanti||
rūpa-nirodhaṃ pajānanti||
rūpa-nirodhāgāminiṃ paṭipadaṃ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṃ ca||
diṭṭhe'va dhamme sayaṃ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci Soṇa,||
samaṇā vā brāhmaṇā vā||
vedanaṃ pajānanti||
vedanā-samudayaṃ pajānanti||
vedanā-nirodhaṃ pajānanti||
vedanā-nirodha-gāminiṃ paṭipadaṃ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṃ ca||
diṭṭhe'va dhamme sayaṃ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci Soṇa,||
samaṇā vā brāhmaṇā vā||
saññaṃ pajānanti||
saññā-samudayaṃ pajānanti||
saññā-nirodhaṃ pajānanti||
saññā-nirodha-gāminiṃ paṭipadaṃ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṃ ca||
diṭṭhe'va dhamme sayaṃ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci Soṇa,||
samaṇā vā brāhmaṇā vā||
saṅkhāre pajānanti||
saṅkhārasamudayaṃ pajānanti||
saṅkhāra-nirodhaṃ pajānanti||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṃ ca||
diṭṭhe'va dhamme sayaṃ abhiññā||
sacchi-katvā upasampajja viharanti.|| ||

Ye ca kho keci Soṇa,||
samaṇā vā brāhmaṇā vā||
viññāṇaṃ pajānanti||
viññāṇa-samudayaṃ pajānanti||
viññāṇa-nirodhaṃ pajānanti||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ pajānanti,||
te kho Soṇa, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu c'eva brāhmaṇa-sammatā||
te ca pan'āyasmanto||
sāmaññ'atthañe ca va brahmaññ'atthaṃ ca||
diṭṭhe'va dhamme sayaṃ abhiññā||
sacchi-katvā upasampajja viharanti" ti.|| ||

 


Contact:
E-mail
Copyright Statement