Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
6. Upāya Vagga

Sutta 58

Sambuddha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[65]

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Tathāgato bhikkhave,||
arahaṃ Sammā Sambuddho||
rūpassa nibbidā||
virāgā||
nirodhā||
anupādā vimutto 'Sammā Sambuddhā' ti vuccati.|| ||

Bhikkhū pi bhikkhave,||
paññā-vimutto||
rūpassa nibbidā||
virāgā||
nirodhā||
anupādā vimutto 'paññā-vimutto' ti vuccati.|| ||

Tathāgato bhikkhave,||
arahaṃ Sammā Sambuddho||
vedanāya nibbidā||
virāgā||
nirodhā||
anupādā vimutto 'Sammā Sambuddhā'ti vuccati.|| ||

Bhikkhū pi bhikkhave,||
paññā-vimutto||
vedanāya nibbidā||
virāgā||
nirodhā||
anupādā vimutto 'paññā-vimutto'ti vuccati.|| ||

Tathāgato bhikkhave,||
arahaṃ Sammā Sambuddho||
saññāya nibbidā||
virāgā||
nirodhā||
anupādā vimutto 'Sammā Sambuddhā'ti vuccati.|| ||

Bhikkhū pi bhikkhave,||
paññā-vimutto||
saññāya nibbidā||
virāgā||
[66] nirodhā||
anupādā vimutto 'paññā-vimutto' ti vuccati.|| ||

Tathāgato bhikkhave,||
arahaṃ Sammā Sambuddho||
saṅkhārānaṃ nibbidā||
virāgā||
nirodhā||
anupādā vimutto 'Sammā Sambuddhā' ti vuccati.|| ||

Bhikkhū pi bhikkhave,||
paññā-vimutto||
saṅkhārānaṃ nibbidā||
virāgā||
nirodhā||
anupādā vimutto 'paññā-vimutto' ti vuccati.|| ||

Tathāgato bhikkhave,||
arahaṃ Sammā Sambuddho||
viññāṇassa nibbidā||
virāgā||
nirodhā||
anupādā vimutto 'Sammā Sambuddhā' ti vuccati.|| ||

Bhikkhū pi bhikkhave,||
paññā-vimutto||
viññāṇassa nibbidā||
virāgā||
nirodhā||
anupādā vimutto 'paññā-vimutto' ti vuccati.|| ||

Tatra, bhikkhave,||
ko viseso||
ko adhippāyo||
kiṃ nānā-karaṇaṃ Tathāgatassa arahato Sammā Sambuddhassa||
paññā-vimuttena bhikkhunā" ti?|| ||

"Bhagavaṃ-mūlakā no bhantena,||
dhammā Bhagavaṃ-nettikā Bhagavaṃpaṭi saraṇā,||
sādhu vata bhante,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tena hi bhikkhave, suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tathāgato bhikkhave,||
arahaṃ Sammā Sambuddho||
anuppannassa Maggassa uppādetā.|| ||

Asañjātassa Maggassa sañjanetā.|| ||

Anakkhātassa Maggassa akkhātā.|| ||

Maggaññu Maggavidu Maggakovido,||
maggānugā ca bhikkhave,||
etarahi sāvakā viharanti,||
pacchā samannāgatā.|| ||

Ayaṃ kho bhikkhave,||
viseso ayaṃ adhippāyo,||
idaṃ nānā-karaṇaṃ Tathāgatassa arahato Sammā Sambuddhassa||
paññā-vimuttena bhikkhunā" ti.|| ||

 


Contact:
E-mail
Copyright Statement