Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
7. Arahatta Vagga

Sutta 64

Maññamāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[74]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ [75] etad avoca:|| ||

"Sādhu me bhante Bhagavā saṃkhittena dhammaṃ desetu,||
yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Maññamāno kho bhikkhu, baddho Mārassa,||
anmañña-māno mutto pāpimato" ti.|| ||

Aññātaṃ Bhagavā!|| ||

Aññātaṃ sugatā!" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu,||
mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsī" ti?|| ||

"Rūpaṃ kho bhante, mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Vedanaṃ mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Saññaṃ mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Saṅkhāra mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Viññāṇaṃ mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Imssa khv'āhaṃ bhante, Bhagavatā||
saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī" ti.|| ||

"Sādhu sādhu bhikkhu!|| ||

Sādhu kho tvaṃ bhikkhu,||
mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi.|| ||

Rūpaṃ kho bhikkhu, mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Vedanaṃ mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Saññaṃ mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Saṅkhāre mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Viññāṇaṃ mañña-māno baddho Mārassa,||
anmañña-māno mutto pāpimato.|| ||

Imassa kho bhikkhu,||
mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo" ti.|| ||

Atha kho so bhikkhu Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho so bhikkhu eko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti abbhaññāsi.|| ||

Aññataro ca pana so bhikkhu arahataṃ ahosīti.|| ||

 


Contact:
E-mail
Copyright Statement