Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
8. Khajjaniya Vagga

Sutta 76

Paṭhama Arahanta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[82]

[1][pts][bodh][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

"Rūpaṃ bhikkhave, aniccaṃ.|| ||

Yad aniccaṃ taṃ dukkhaṃ.|| ||

Yaṃ dukkhaṃ tad anattā.|| ||

Yad anattā taṃ|| ||

'N'etaṃ [83] mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Vedanā aniccā.|| ||

Yad aniccaṃ taṃ dukkhaṃ.|| ||

Yaṃ dukkhaṃ tad anattā.|| ||

Yad anattā taṃ|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Saññā aniccā.|| ||

Yad aniccaṃ taṃ dukkhaṃ.|| ||

Yaṃ dukkhaṃ tad anattā.|| ||

Yad anattā taṃ|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Saṅkhārā aniccā.|| ||

Yad aniccaṃ taṃ dukkhaṃ.|| ||

Yaṃ dukkhaṃ tad anattā.|| ||

Yad anattā taṃ|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Viññāṇaṃ aniccaṃ.|| ||

Yad aniccaṃ taṃ dukkhaṃ.|| ||

Yaṃ dukkhaṃ tad anattā.|| ||

Yad anattā taṃ|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na meso attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

 

§

 

Evaṃ passaṃ bhikkhave,||
sutavā ariya-sāvako rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjatī,||
virāgā vimuccati.|| ||

Vimuttaṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānāti.|| ||

Yāvatā bhikkhave, sattāvāsā,||
yāvatā bhavaggaṃ,||
ete aggā ete seṭṭhā lokasmiṃ||
yad idaṃ Arahanto" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

"Sukhino vata Arahanto||
taṇhā tesaṃ na vijjati||
Asmimāno samucchinno||
moha-jālaṃ padālitaṃ.|| ||

Anejato anuppattā||
cittaṃ tesaṃ anāvilaṃ||
Loke anupalittā te||
brahma-bhūtā anāsavā.|| ||

Pañca-k-khandhe pariññāya||
satta-sa-d-dhamma-gocarā||
Pāsaṃsiyā sappurisā||
puttā Buddhassa orasā.|| ||

Satta-ratana-sampannā||
tīsu sikkhāsu sikkhitā||
Anuvicaranti mahāvīrā||
pahīna-bhaya-bheravā.|| ||

Das'aṅgehi sampannā||
mahā-nāgā samāhitā||
Ete kho seṭṭhā lokasmiṃ||
taṇhā tesaṃ na vijjati.|| ||

Asekhañāṇaṃ uppannaṃ||
antimo yaṃ samussayo||
Yo sāro Brahma-cariyassa||
tasmiṃ aparapaccayā.|| ||

[84] Vidhāsu na vikampanti||
vippamuttā puna-b-bhavā||
Danta-bhumiṃ anuppattā||
te loke vijit'āvino.|| ||

Uddhaṃ tiriyaṃ apācīnaṃ||
nandī tesaṃ na vijjati||
Nandanti te sīha-nādaṃ||
Buddhā loke anuttarā" ti.|| ||

 


Contact:
E-mail
Copyright Statement