Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
9. Thera Vagga

Sutta 85

Yamaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[109]

[1][wrrn][pts][than][bodh][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Sāriputto Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena Yamakassa nāma bhikkhuno||
eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti:|| ||

"Tath'āhaṃ Bhagavatā Dhammaṃ desitaṃ ājānāmi:|| ||

Yathā khīṇ'āsavo bhikkhu kāyassa bhedā ucchijjati vinassati||
na hoti param maraṇā" ti.|| ||

3. Assosuṃ kho sambahulā bhikkhu Yamakassa kira nāma bhikkhuno||
eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti:

"Tath'āhaṃ Bhagavatā Dhammaṃ desitaṃ ājānāmi:

Yathā khīṇ'āsavo bhikkhū kāyassa bhedā ucchijjati vinassati||
na hoti param maraṇā" ti.|| ||

4. Atha kho te bhikkhu yen'āyasmā Yamako ten'upasaṅkamiṃsu.|| ||

Upasaṃkamitvā āyasmatā yamakena saddhiṃ sammodiṃsu.|| ||

Sammodaniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā eka-m-antaṃ nisīdiṃsu.|| ||

5. Eka-m-antaṃ nisinnā kho||
te bhikkhū āyasmantaṃ Yamakaṃ etad avocuṃ:|| ||

"Saccaṃ kira te āvuso Yamaka,||
eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ:|| ||

'Tath'āhaṃ [110] Bhagavatā Dhammaṃ desitaṃ ājānāmi:|| ||

Yathā khīṇ'āsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti param maraṇā'" ti?|| ||

6. "Evaṃ kho haṃ āvuso||
Bhagavatā Dhammaṃ desitaṃ ājānāmi:

'Yathā khīṇ'āsavo bhikkhu kāyassa bhedā ucchijjati vinassati||
na hoti param maraṇā" ti.|| ||

7. "Mā āvuso Yamaka evaṃ avaca,||
Bhagavantaṃ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya:

'Khīṇ'āsavo bhikkhu kāyassa bhedā ucchijjati vinassati||
na hoti param maraṇā'" ti.|| ||

8. Evam pi kho āyasmā Yamako tehi bhikkhūhi vuccamāno tath'eva taṃ pāpakaṃ diṭṭhagataṃ thāmasā parāmassa abhinivissa voharati:|| ||

"Tath'āhaṃ Bhagavatā Dhammaṃ desitaṃ ājānāmi:

Yathā khīṇ'āsavo bhikkhu kāyassa bhedā ucchijjati vinassati||
na hoti param maraṇā ti."|| ||

9. Yato kho te bhikkhū nāsakkhiṃsu||
āyasmantaṃ Yamakaṃ etasmā pāpakā diṭṭhi-gatā vivecetuṃ.|| ||

Atha kho te bhikkhū uṭṭhāy āsanā yen'āyasmā Sāriputto ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etad avocuṃ:|| ||

"Yamakassa nāma āvuso Sāriputta, bhikkhuno eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ:|| ||

'Tathā'haṃ Bhagavatā Dhammaṃ desitaṃ ājānāmi:|| ||

Yathā khīṇ'āsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti param maraṇā' ti.|| ||

Sādh'āyasmā Sāriputto yena Yamako bhikkhu ten'upasaṅkamatu anukampaṃ upādāyā" ti.|| ||

10. Adhivāsesi kho āyasmā Sāriputto tuṇhī-bhāvena.|| ||

11. Atha kho āyasmā Sāriputto sāyaṇha-samayaṃ paṭisallānā vuṭṭhito yen'āyasmā Yamako ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā yamakena saddhiṃ sammodi||
sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisīdi,|| ||

12. Eka-m-antaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Yamakaṃ etad avoca:|| ||

"Saccaṃ kira te āvuso Yamaka,||
eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ?|| ||

'Tath'āhaṃ Bhagavatā Dhammaṃ desitaṃ ājānāmi,||
yathā [111] khīṇ'āsavo bhikkhu kāyassa bhedā ucchijjati vinassati||
na hoti param maraṇā'" ti?|| ||

13. "Evaṃ khv'āhaṃ āvuso,||
Bhagavatā Dhammaṃ desitaṃ ājānāmi:|| ||

'Yathā khīṇ'āsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti param maraṇā'" ti.|| ||

14. "Taṃ kiṃ maññasi Āvuso, Yamaka||
rūpa niccaṃ vā aniccaṃ vā?|| ||

"Aniccaṃ āvuso" ti.|| ||

"Yaṃ pan-ā-niccaṃ||
dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ āvuso" ti.|| ||

Yaṃ pan-ā-niccaṃ||
dukkhaṃ||
vipariṇāma-Dhammaṃ||
kallannu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmi,||
eso me attā' ti" ti?|| ||

"No h'etaṃ āvuso."|| ||

15. "Taṃ kiṃ maññasi Āvuso, Yamaka||
vedanā niccaṃ vā aniccaṃ vā" ri?|| ||

"Aniccaṃ āvuso" ti.|| ||

"Yaṃ pan-ā-niccaṃ||
dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ āvuso" ti.|| ||

"Yaṃ pan-ā-niccaṃ||
dukkhaṃ||
vipariṇāma-Dhammaṃ||
kallannu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmi,||
eso me attā' ti" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

16. "Taṃ kiṃ maññasi Āvuso, Yamaka||
saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ āvuso" ti.|| ||

"Yaṃ pan-ā-niccaṃ||
dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ āvuso" ti.|| ||

"Yaṃ pan-ā-niccaṃ||
dukkhaṃ||
vipariṇāma-Dhammaṃ||
kallannu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmi,||
eso me attā' ti" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

17. "Taṃ kiṃ maññasi Āvuso, Yamaka||
saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ āvuso" ti.|| ||

"Yaṃ pan-ā-niccaṃ||
dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ āvuso" ti.|| ||

"Yaṃ pan-ā-niccaṃ||
dukkhaṃ||
vipariṇāma-Dhammaṃ||
kallannu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmi,||
eso me attā' ti" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

18. "Taṃ kiṃ maññasi Āvuso, Yamaka||
viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ āvuso" ti.|| ||

"Yaṃ pan-ā-niccaṃ||
dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ āvuso" ti.|| ||

"Yaṃ pan-ā-niccaṃ||
dukkhaṃ||
vipariṇāma-Dhammaṃ||
kallannu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmi,||
eso me attā' ti" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

19. Tasmātiha āvuso Yamaka,||
yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ rūpaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃvedanaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ saññaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ saṅkhāraṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇītaṃ vā||
yaṃ dūre santike vā||
sabbaṃ viññāṇaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

20. Evaṃ passaṃ āvuso, Yamaka||
sutavā ariya-sāvako||
rūpasmim pi nibbindati||
vedanāya pi nibbindati||
saññāya pi nibbindati||
saṅkhāresu pi nibbindati||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṃ 'vimuttami' ti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
Vusitaṃ Brahma-cariyaṃ,||
Kataṃ karaṇīyaṃ nāparaṃ,||
itthattāyā' ti pajānātī ti.|| ||

 

§

 

21. "Taṃ kiṃ maññasi āvuso Yamaka,||
'rūpaṃ Tathāgato' ti||
samanupassasī" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"'Vedanā Tathāgato' ti||
samanupassasī" ti??|| ||

"No h'etaṃ āvuso" ti.|| ||

"'Saññā Tathāgato' ti||
samanupassasī" ti??|| ||

"No h'etaṃ āvuso" ti.|| ||

"'Saṅkhāre Tathāgato' ti||
samanupassasī" ti??|| ||

"No h'etaṃ āvuso" ti.|| ||

"'Viññāṇaṃ Tathāgato' ti||
samanupassasī" ti??|| ||

"No h'etaṃ āvuso" ti.|| ||

27. "Taṃ kiṃ maññasi āvuso Yamaka,||
'rūpasmiṃ Tathāgato' ti samanupassasī" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"'Aññatra rūpā Tathāgato' ti||
samanupassasī" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"Taṃ kiṃ maññasi āvuso Yamaka,||
'vedanāya Tathāgato' ti samanupassasī" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"'Aññatra vedanāya Tathāgato' ti||
samanupassasī" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"Taṃ kiṃ maññasi āvuso Yamaka,||
'saññāya Tathāgato' ti samanupassasī" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"'Aññatra saññāya Tathāgato' ti||
samanupassasī" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"Taṃ kiṃ maññasi āvuso Yamaka,||
'saṅkhāresu Tathāgato' ti samanupassasī" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"'Aññatra saṅkhārehi Tathāgato' ti||
samanupassasī" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"Taṃ kiṃ maññasi āvuso Yamaka,||
'viññāṇasmiṃ Tathāgato' ti samanupassasī" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

"'Aññatra viññāṇā Tathāgato' ti||
samanupassasī" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

[112] 33. "Taṃ kiṃ maññasi āvuso Yamaka,||
ayaṃ so arūpī||
avedano||
asaññī||
asaṅkhāro||
aviññāṇo Tathāgato' ti||
samanupassī" ti?|| ||

"No h'etaṃ āvuso" ti.|| ||

34. "Ettha ca te āvuso Yamaka||
diṭṭhe'va dhamme saccato thetato Tathāgate anupalabbhiyamāne||
kallaṃ nu te taṃ veyyākaraṇaṃ||
"Tath'āhaṃ Bhagavatā Dhammaṃ desitaṃ ājānāmi:||
yathā khīṇ'āsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti param maraṇā" ti?|| ||

35. "Ahu kho me taṃ āvuso Sariputta,||
pubbe aviddasuno pāpakaṃ diṭṭhī-gataṃ||
idaña ca pana me āyasamato Sāriputtassa Dhamma-desanaṃ sutvā tañe ca pāpakaṃ diṭṭhi-gataṃ pahīnaṃ,||
dhammo ca me abhisameto" ti.|| ||

36. "Sace taṃ āvuso Yamaka,||
evaṃ puccheyyuṃ:|| ||

'Yo so Āvuso Yamaka,||
bhikkhu arahaṃ khīṇ'āsavo||
so kāyassa bhedā param maraṇā?'||
kiṃ hoti' ti?|| ||

Evaṃ puṭṭho tvaṃ āvuso Yamaka,||
kinti khyākareyyasī" ti?|| ||

37. "Sace maṃ āvuvesā evaṃ puccheyyuṃ:|| ||

'Yo so Āvuso Yamaka,||
bhikkhu arahaṃ khīṇ'āsavo||
so kāyassa bhedā param maraṇā?'||
kiṃ hoti' ti?|| ||

Evaṃ puṭṭho'haṃ āvuso,||
evaṃ khyākareyyaṃ:|| ||

'Rūpaṃ kho āvuso aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ taṃ niruddhaṃ||
taṃ attha-gataṃ.

Vedanā kho āvuso aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ taṃ niruddhaṃ||
taṃ attha-gataṃ.

Saññā kho āvuso aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ taṃ niruddhaṃ||
taṃ attha-gataṃ.

Saṅkhārā kho āvuso aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ taṃ niruddhaṃ||
taṃ attha-gataṃ.

Viññāṇa kho āvuso aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ taṃ niruddhaṃ||
taṃ attha-gataṃ.'

Evaṃ puṭṭho'haṃ āvuso,||
evaṃ khyākareyyan" ti.|| ||

38. Sādhu sādhu āvuso Yamaka.|| ||

Tena h'āvuso Yamaka, upaman te karissāmi etass'eva atthassa bhiyyosomattāya ñāṇāya.|| ||

39. Seyyathā pi āvuso Yamaka,||
gahapati vā||
gahapati-putto vā||
aḍḍho maha-d-dhano mahā-bhogo,||
so ca ārakkha-sampanno||
tassa koci-d-eva puriso uppajjeyya||
anatthakāmo||
ahitakāmo||
ayoga-k-khemakāmo||
jīvitā voropetukāmo,||
tassa [113] evam assa:|| ||

'Ayaṃ kho gahapati vā||
gahapati-putto vā||
aḍḍho maha-d-dhano mahā-bhogo,||
so ca ārakkha-sampanno||
nāyaṃ sukaro pasayha jīvitā voropetuṃ,||
yaṃ nunāhaṃ anupakhajja jīvitā voropeyyan' ti.|| ||

So taṃ gahapatiṃ vā||
gahapati-puttaṃ vā||
upasaṅkamitvā evaṃ vadeyya:|| ||

'Upaṭṭhaheyyaṃ taṃ bhante' ti.|| ||

Tam enaṃ so gahapati vā||
gahapati putto vā||
upaṭṭhāpeyya,||
so upaṭṭhaheyya pubb'uṭṭhāyi pacchātipāti||
kiṃ kārapaṭissāvi manāpacāri piyavādi.|| ||

Tassa so gahapati vā||
gahapati-putto vā||
mittato pi naṃ daheyya.|| ||

Suhajjato pi naṃ daheyya tasmiñ ca vissāsaṃ āpajjeyya,||
yadā kho āvuso tassa purisassa evam assa:|| ||

'Saṃvissaṭṭho kho myāyaṃ gahapati vā||
gahapati-putto vā' ti.|| ||

Atha naṃ raho-gataṃ viditvā tiṇhena satthena jīvitā voropeyya.|| ||

40. Taṃ kiṃ maññasi āvuso Yamaka?|| ||

Yadā pi so puriso amuṃ gahapatiṃ vā||
gahapati-puttaṃ vā||
upasaṅkamitvā evam āha:|| ||

'Upaṭṭhaheyyaṃ taṃ bhante' ti,||
tadā pi so vadhakova,||
vadhakaña ca pana santaṃ na aññāsi.|| ||

'Vadhako me' ti.|| ||

Yadā pi so upaṭṭhāti pubb'uṭṭhāyi pacchā-nipāti kiṃkārapaṭissāvī manānapacāri piyavādi.|| ||

Tadā pi so vadhakova, vadhakañaca pana santaṃ na aññāsi.|| ||

"Vadhako me" ti.|| ||

Yadā pi naṃ raho-gataṃ viditvā tiṇhena satthena jīvitāvoropeti.|| ||

Tadā pi so vadhakova, vadhakañaca pana santaṃ na aññāsi.|| ||

"Vadhako me' ti.|| ||

"Evam āvuso" ti.|| ||

43. Evam eva kho āvuso a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto,||
rūpaṃ attato samanupsati,||
rūpa-vantaṃ vā attāṇaṃ||
attani vā rūpaṃ,||
rūpasmiṃ vā attāṇaṃ.|| ||

Vedanaṃ attato samanupsati,||
vedanā-vantaṃ vā attāṇaṃ||
attani vā vedanaṃ,||
vedanāya vā attāṇaṃ.|| ||

Saññaṃ attato samanupsati,||
sañña-vantaṃ vā attāṇaṃ||
attani vā saññaṃ,||
saññāya vā attāṇaṃ.|| ||

Saṅkhāre attato samanupsati,||
saṅkhārā-vantaṃ vā attāṇaṃ||
attani vā saṅkhārāṃ,||
saṅkhāresu vā attāṇaṃ.|| ||

Viññāṇaṃ [114] attato samanupsati,||
viññāṇa-vantaṃ vā attāṇaṃ||
attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

44. So aniccaṃ rūpaṃ||
'aniccaṃ rūpan' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Aniccaṃ vedanaṃ||
'aniccā vedanā' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Aniccaṃ saññaṃ||
'aniccā saññā' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Anicce saṅkhāre||
'aniccā saṅkhārā' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Aniccaṃ viññāṇaṃ||
'aniccaṃ viññāṇan' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

45. Dukkhaṃ rūpaṃ||
'dukkhaṃ rūpan' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Dukkhaṃ vedanaṃ||
'dukkhaṃ vedanāt' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Dukkhaṃ saññā||
'dukkhaṃ saññāt' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Dukkhaṃ saṅkhāre||
'dukkhaṃ saṅkhāret' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Dukkhaṃ viññāṇaṃ||
'dukkhaṃ viññāṇat' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

46. Anattaṃ rūpaṃ||
'anattā rūpan' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Anattaṃ vedanaṃ||
'anattā vedanā' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Anattaṃ saññaṃ||
'anattā saññāya' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Anatte saṅkhāre||
'anattā saṅkhārā' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Anattaṃ viññāṇaṃ||
'Anantaṃ viññāṇan' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

47. Saṃkhataṃ rūpaṃ||
'saṅkhataṃ rūpan' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Saṅkhataṃ vedanaṃ||
'saṅkhatā vedanā' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Saṅkhataṃ saññaṃ||
'saṅkhatā saññāya' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Saṃkhate saṅkhāre||
'saṅkhatā saṅkhārā' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Saṅkhataṃ viññāṇaṃ||
'saṅkhataṃ viññāṇan' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

48. Vadhakaṃ rūpaṃ||
'vadhakaṃ rūpan' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Vadhakaṃ vedanaṃ||
'vadhakā vedanā' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Vadhakaṃ saññaṃ||
'vadhakā saññāya' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Vadhake saṅkhāre||
'saṅkhatā saṅkhārā' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Vadhakaṃ viññāṇaṃ||
'vadhakaṃ viññāṇan' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

49. So rūpaṃ upeti||
upādiyati||
adhiṭṭhāti||
'attā me' ti.|| ||

Vedanaṃ upeti||
upādiyati||
adhiṭṭhāti||
'attā me' ti.|| ||

Saññaṃ upeti||
upādiyati||
adhiṭṭhāti||
'attā me' ti.|| ||

Saṅkhāre upeti||
upādiyati||
adhiṭṭhāti||
'attā me' ti.|| ||

Viññāṇaṃ upeti||
upādiyati||
adhiṭṭhāti||
'attā me' ti.|| ||

Tassime pañc'upādāka-k-khandhā upetā||
upādinnā||
dīgha-rattaṃ ahitāya dukkhāya paṃvattanti.|| ||

 

§

 

50. Sutavā ca kho āvuso ariya-sāvako||
ariyānaṃ dassāvī||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīto,||
sappurisānaṃ dassāvī||
sappurisa-Dhammassa kovido||
sappurisa-Dhamme suvinīto||
na rūpaṃ attato samanupassati,||
na rūpa-vantaṃ vā attāṇaṃ||
na attani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ.|| ||

Na saññā attato samanupassati,||
na saññāṇavantaṃ vā attāṇaṃ,||
na attani vā saññaṃ,||
na saññāsmiṃ vā attāṇaṃ.|| ||

Na vedanā attato samanupassati,||
na vedanā-vantaṃ vā attāṇaṃ,||
na attani vā vedanaṃ,||
na vedanāsmiṃ vā attāṇaṃ.|| ||

Na na saṅkhāre attato samanupassati,||
na saṅkhārāvantaṃ vā attāṇaṃ,||
na attani vā saṅkhārāṇaṃ,||
na saṅkhārāṇasmiṃ vā attāṇaṃ.|| ||

Na viññāṇaṃ attato samanupassati,||
na viññāṇa-vantaṃ vā attāṇaṃ,||
na attani vā viññāṇaṃ,||
na viññāṇasmiṃ vā attāṇaṃ.|| ||

[115] 51. So aniccaṃ rūpaṃ||
'aniccaṃ rūpan' ti||
yathā-bhūtaṃ pajānāti.|| ||

Aniccaṃ vedanaṃ||
'aniccaṃ vedanā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Aniccaṃ saññāṃ||
'aniccaṃ saññā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Aniccaṃ saṅkhāre||
'aniccaṃ saṅkhārā' ti
yathā-bhūtaṃ pajānāti.|| ||

Aniccaṃ viññāṇaṃ||
'aniccaṃ viññāṇan' ti||
yathā-bhūtaṃ pajānāti.|| ||

52. Dukkhaṃ rūpaṃ||
'dukkhaṃ rūpan' ti||
yathā-bhūtaṃ pajānāti.|| ||

Dukkhaṃ vedanaṃ||
dukkhaṃ vedanā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Dukkhaṃ saññā||
dukkhaṃ saññā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Dukkhaṃ saṅkhāre||
dukkhaṃ saṅkhārā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Dukkhaṃ viññāṇaṃ||
'dukkhaṃ viññāṇan' ti||
yathā-bhūtaṃ pajānāti.|| ||

53. Anattaṃ rūpaṃ||
'anattā rūpan' ti||
yathā-bhūtaṃ pajānāti.|| ||

Anattaṃ vedanaṃ||
'anattā vedanā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Anattā saṃññā||
'anattā saññā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Anattaṃ saṅkhāre||
'anattā saṅkhārā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Anattā viññāṇaṃ||
'Anantaṃ viññāṇan' ti||
yathā-bhūtaṃ pajānāti.|| ||

54. Saṃkhataṃ rūpaṃ||
'saṅkhataṃ rūpan' ti||
yathā-bhūtaṃ pajānāti.|| ||

Saṅkhataṃ vedanaṃ||
'saṅkhataṃ vedanā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Saṅkhataṃ saññā||
'saṅkhataṃ saññā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Saṅkhate saṅkhāre||
'saṅkhataṃ saṅkhārā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Saṅkhataṃ viññāṇaṃ||
'saṅkhataṃ viññāṇan' ti||
yathā-bhūtaṃ pajānāti.|| ||

55. Vadhakaṃ rūpaṃ||
'vadhakaṃ rūpanti yathā-bhūtaṃ pajānāti.|| ||

Vadhakaṃ vedanaṃ||
'vadhakaṃ vedanā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Vadhakaṃ saññā||
'vadhakaṃ saññā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Vadhake saṅkhāre||
'vadhakaṃ saṅkhārā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Vadhakaṃ viññāṇaṃ||
'vadhakaṃ viññāṇan' ti||
yathā-bhūtaṃ pajānāti.|| ||

56. So rūpaṃ na upeti,||
na upādiyati,||
na adhiṭṭhāti||
'attā me' ti.|| ||

Vedanaṃ na upeti,||
na upādiyati,||
na adhiṭṭhāti||
'attā me' ti.|| ||

Saññaṃ na upeti,||
na upādiyati,||
na adhiṭṭhāti||
'attā me' ti.|| ||

Saṅkhāre na upeti,||
na upādiyati,||
na adhiṭṭhāti||
'attā me' ti.|| ||

Viññāṇaṃ na upeti,||
na upādiyati,||
na adhiṭṭhāti||
'attā me' ti.|| ||

Tassime pañc'upādāna-k-khandhā anupetā anupādinnā dīgha-rattaṃ hitāya sukhāya saṃvaṭṭantī" ti.|| ||

57. Evam he te āvuso Sāriputta hoti.|| ||

Yesaṃ āyasmantām tādisā sabrahma-cārino anukampakā attha-kāmā ovādakā anusāsakā.|| ||

Idañ ca pana me āyasmato Sāriputtassa Dhamma-desanaṃ sutvā anupādāya āsavehi cittaṃ vimuttanti.|| ||

58. Idam avoca āyasmā Sāriputto.|| ||

Attamano āyasmā Yamako āyasmato Sāriputtassa bhāsitaṃ abhinandīti.|| ||

 


Contact:
E-mail
Copyright Statement