Saṃyutta Nikāya
					3. Khandha Vagga
					22. Khandha Saṃyutta
					10. Puppha Vagga
					Sutta 97
Nakha-Sikh'Opama Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
					Jetavane Anāthapiṇḍikassa ārāme.|| ||
Eka-m-antaṃ nisinno kho so bhikkhu,||
					Bhagavantaṃ etad avoca:|| ||
"Atthi nu kho bhante, kiñci rūpaṃ yaṃ rūpaṃ||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati?|| ||
Atthi nu kho bhante, kāci vedanā yā vedanā||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati?|| ||
Atthi nu kho bhante, kāci saññā yā saññā||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati?|| ||
Atthi nu kho bhante, keci saṅkhārā ye saṅkhārā||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati?|| ||
Atthi nu kho bhante, kiñci viññāṇaṃ yaṃ viññāṇaṃ||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati" ti?|| ||
■
"N'atthi kho bhikkhu, kiñci rūpaṃ yaṃ rūpaṃ||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati.|| ||
N'atthi kho bhikkhu, kāci vedanā yā vedanā||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati.|| ||
N'atthi kho bhikkhu, kāci saññā yā saññā||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati.|| ||
N'atthi kho bhikkhu, keci saṅkhārā ye saṅkhārā||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati.|| ||
N'atthi kho bhikkhu, kiñci viññāṇaṃ, yaṃ viññāṇaṃ||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati" ti.|| ||
§
Atha kho Bhagavā parittaṃ nakha-sikhāyaṃ paṃsuṃ āropetvā taṃ bhikkhuṃ etad avoca:|| ||
"Ettakam pi kho bhikkhu,||
					rūpaṃ n'atthī||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati.|| ||
Ettakam ce pi bhikkhu,||
					rūpaṃ abhavissa||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati||
					na yidaṃ brahma-cariy-a-vāso paññāyetha sammā-dukkha-k-khayāya.|| ||
Yasmā ca kho bhikkhu,||
					ettakam pi rūpaṃ n'atthi||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati||
					tasmā brahma-cariy-a-vāso paññāyati sammā-dukkha-k-khayāya.|| ||
■
[148] Ettikā pi kho bhikkhu, vedanā n'atthī||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati.|| ||
Ettakam ce pi bhikkhu,||
					vedanā abhavissa||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati||
					na yidaṃ brahma-cariy-a-vāso paññāyetha sammā-dukkha-k-khayāya.|| ||
Yasmā ca kho bhikkhu,||
					ettakam pi vedanā n'atthi||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati||
					tasmā brahma-cariy-a-vāso paññāyati sammā-dukkha-k-khayāya.|| ||
■
Ettikā pi kho bhikkhu, saññā n'atthī||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati.|| ||
Ettakam ce pi bhikkhu,||
					saññā abhavissa||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati||
					na yidaṃ brahma-cariy-a-vāso paññāyetha sammā-dukkha-k-khayāya.|| ||
Yasmā ca kho bhikkhu,||
					ettakam pi saññā n'atthi||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati||
					tasmā brahma-cariy-a-vāso paññāyati sammā-dukkha-k-khayāya.|| ||
■
Ettikā pi kho bhikkhu, saṅkhārā n'atthī||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati.|| ||
Ettakam ce pi bhikkhu,||
					saṅkhārā abhavissa||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati||
					na yidaṃ brahma-cariy-a-vāso paññāyetha sammā-dukkha-k-khayāya.|| ||
Yasmā ca kho bhikkhu,||
					ettakam pi saṅkhārā n'atthi||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati||
					tasmā brahma-cariy-a-vāso paññāyati sammā-dukkha-k-khayāya.|| ||
■
Ettikā pi kho bhikkhu, viññāṇaṃ n'atthī||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati.|| ||
Ettakam ce pi bhikkhu,||
					viññāṇaṃ abhavissa||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati||
					na yidaṃ brahma-cariy-a-vāso paññāyetha sammā-dukkha-k-khayāya.|| ||
Yasmā ca kho bhikkhu,||
					ettakam pi viññāṇaṃ n'atthi||
					niccaṃ||
					dhuvaṃ||
					sassataṃ,||
					avipariṇāma-dhammaṃ||
					sassatisamaṃ tath'eva ṭhassati||
					tasmā brahma-cariy-a-vāso paññāyati sammā-dukkha-k-khayāya.|| ||
§
Taṃ kiṃ maññasi bhikkhu?|| ||
Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||
"Aniccaṃ bhante."|| ||
"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||
"Dukkhaṃ bhante."|| ||
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti"?|| ||
"No h'etaṃ bhante."|| ||
■
"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||
"Aniccaṃ bhante."|| ||
"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||
"Dukkhaṃ bhante."|| ||
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti"?|| ||
"No h'etaṃ bhante."|| ||
■
"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||
"Aniccaṃ bhante."|| ||
"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||
"Dukkhaṃ bhante."|| ||
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti"?|| ||
"No h'etaṃ bhante."|| ||
■
"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||
"Aniccaṃ bhante."|| ||
"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||
"Dukkhaṃ bhante."|| ||
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti"?|| ||
"No h'etaṃ bhante."|| ||
■
"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||
"Aniccaṃ bhante."|| ||
"Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||
"Dukkhaṃ bhante."|| ||
"Yaṃ panāniccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||
'Etaṃ mama,||
					eso ham asmi,||
					eso me attā' ti"?|| ||
"No h'etaṃ bhante."|| ||
§
"Tasmātiha bhikkhu,||
					yaṃ kiñci rūpaṃ atītānāgata-pacc'uppannaṃ||
					ajjhattaṃ vā bahiddhā||
					vā oḷārikaṃ vā sukhumaṃ vā||
					hīnaṃ vā paṇītaṃ vā||
					yaṃ dūre santike vā sabbaṃ rūpaṃ:|| ||
'N'etaṃ mama||
					n'eso ham asmi||
					na me'so attā' ti.|| ||
Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||
■
Yā kāci vedanā atītānāgata-pacc'uppannaṃ||
					ajjhattaṃ vā bahiddhā||
					vā oḷārikaṃ vā sukhumaṃ vā||
					hīnaṃ vā paṇītaṃ vā||
					yaṃ dūre santike vā sabbaṃ vedanaṃ:|| ||
'N'etaṃ mama||
					n'eso ham asmi||
					na me'so attā' ti.|| ||
Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||
■
Yā kāci saññā atītānāgata-pacc'uppannaṃ||
					ajjhattaṃ vā bahiddhā||
					vā oḷārikaṃ vā sukhumaṃ vā||
					hīnaṃ vā paṇītaṃ vā||
					yaṃ dūre santike vā sabbaṃ saññaṃ:|| ||
'N'etaṃ mama||
					n'eso ham asmi||
					na me'so attā' ti.|| ||
Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||
■
Ye keci saṅkhārā atītānāgata-pacc'uppannaṃ||
					ajjhattaṃ vā bahiddhā||
					vā oḷārikaṃ vā sukhumaṃ vā||
					hīnaṃ vā paṇītaṃ vā||
					yaṃ dūre santike vā sabbaṃ saṅkhāraṃ:|| ||
'N'etaṃ mama||
					n'eso ham asmi||
					na me'so attā' ti.|| ||
Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||
■
Yaṃ kiñci viññāṇaṃ atītānāgata-pacc'uppannaṃ||
					ajjhattaṃ vā bahiddhā||
					vā oḷārikaṃ vā sukhumaṃ vā||
					hīnaṃ vā paṇītaṃ vā||
					yaṃ dūre santike vā sabbaṃ viññāṇaṃ:|| ||
'N'etaṃ mama||
					n'eso ham asmi||
					na me'so attā' ti.|| ||
Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||
■
Evaṃ passaṃ bhikkhu, sutavā ariya-sāvako||
					rūpasmim pi nibbandati,||
					vedanāya pi nibbandati,||
					saññāya pi nibbindati,||
					saṅkhāresu pi nibbindati,||
					viññāṇasmim pi nibbindati.|| ||
Nibbidaṃ virajjati.|| ||
Virāgā vimuccati.|| ||
Vimuttasmiṃ 'vimuttami' ti||
					ñāṇaṃ hoti:|| ||
'Khīṇā jāti,||
					vusitaṃ Brahma-cariyaṃ,||
					kataṃ karaṇīyaṃ,||
					nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search