Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
10. Puppha Vagga

Sutta 102

Anicca-Saññā Suttaṃ aka Aniccatā (or Sañña)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[155]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Anicca-saññā bhikkhave,||
bhāvitā||
bahulī-katā||
sabbaṃ kāma-rāgaṃ pariyādiyati,||
sabbaṃ rūpa-rāgaṃ pariyādiyati,||
sabbaṃ bhava-rāgaṃ pariyādiyati,||
sabbaṃ avijjaṃ pariyādiyati,||
sabbaṃ asmimānaṃ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, sarada-samaye kassako mahānaṃgalena kasanto sabbāni mūla-santānakāni sampadālento kasati.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṃ kāma-rāgaṃ pariyādiyati,||
sabbaṃ rūpa-rāgaṃ pariyādiyati,||
sabbaṃ bhava-rāgaṃ pariyādiyati,||
sabbaṃ avijjaṃ pariyādiyati,||
sabbaṃ asmimānaṃ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, babbajalāyako babbajaṃ lāyitvā agge gahetvā odhunāti niddhunāti nipphoṭeti.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṃ kāma-rāgaṃ pariyādiyati,||
sabbaṃ rūpa-rāgaṃ pariyādiyati,||
sabbaṃ bhava-rāgaṃ pariyādiyati,||
sabbaṃ avijjaṃ pariyādiyati,||
sabbaṃ asmimānaṃ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, amba-piṇḍiyā vaṇaṭacchinnāya [156] yāni tatra ambāni vaṇaṭupani-baddhāni1sabbāni tāni tad anvayāni bhavanti.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṃ kāma-rāgaṃ pariyādiyati,||
sabbaṃ rūpa-rāgaṃ pariyādiyati,||
sabbaṃ bhava-rāgaṃ pariyādiyati,||
sabbaṃ avijjaṃ pariyādiyati,||
sabbaṃ asmimānaṃ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, kuṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṃgamā kūṭa-ninnā kūṭa-samo-saraṇā, kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṃ kāma-rāgaṃ pariyādiyati,||
sabbaṃ rūpa-rāgaṃ pariyādiyati,||
sabbaṃ bhava-rāgaṃ pariyādiyati,||
sabbaṃ avijjaṃ pariyādiyati,||
sabbaṃ asmimānaṃ pariyādiyati samūhanti.|| ||

Seyyatha pi bhikkhave, ye keci mūla-gandhā kālānusārī tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṃ kāma-rāgaṃ pariyādiyati,||
sabbaṃ rūpa-rāgaṃ pariyādiyati,||
sabbaṃ bhava-rāgaṃ pariyādiyati,||
sabbaṃ avijjaṃ pariyādiyati,||
sabbaṃ asmimānaṃ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, ye keci sāra-gandhā lohita-candanaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṃ kāma-rāgaṃ pariyādiyati,||
sabbaṃ rūpa-rāgaṃ pariyādiyati,||
sabbaṃ bhava-rāgaṃ pariyādiyati,||
sabbaṃ avijjaṃ pariyādiyati,||
sabbaṃ asmimānaṃ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, ye keci puppha-gandhā vassikaṃ tesaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṃ kāma-rāgaṃ pariyādiyati,||
sabbaṃ rūpa-rāgaṃ pariyādiyati,||
sabbaṃ bhava-rāgaṃ pariyādiyati,||
sabbaṃ avijjaṃ pariyādiyati,||
sabbaṃ asmimānaṃ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, ye keci kuḍḍa-rājāno sabbe te rañño cakka-vattissa anuyuttā bhavanti.|| ||

Rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṃ kāma-rāgaṃ pariyādiyati,||
sabbaṃ rūpa-rāgaṃ pariyādiyati,||
sabbaṃ bhava-rāgaṃ pariyādiyati,||
sabbaṃ avijjaṃ pariyādiyati,||
sabbaṃ asmimānaṃ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, ye keci tāraka-rūpānaṃ pabhā sabbā tā candimappabhāya kalaṃ nāgghanti soḷasiṃ, canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṃ kāma-rāgaṃ pariyādiyati,||
sabbaṃ rūpa-rāgaṃ pariyādiyati,||
sabbaṃ bhava-rāgaṃ pariyādiyati,||
sabbaṃ avijjaṃ pariyādiyati,||
sabbaṃ asmimānaṃ pariyādiyati samūhanti.|| ||

Seyyathā pi, bhikkhave, sarada-samaye vīddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca, tapate ca, virocate ca.|| ||

Evam eva kho bhikkhave, anicca-saññā bhāvitā bahulī-katā||
sabbaṃ kāma-rāgaṃ pariyādiyati,||
sabbaṃ rūpa-rāgaṃ pariyādiyati,||
sabbaṃ bhava-rāgaṃ pariyādiyati,||
sabbaṃ avijjaṃ pariyādiyati,||
sabbaṃ asmimānaṃ pariyādiyati samūhanti.|| ||

 

§

 

Kathaṃ bhāvitā ca bhikkhave, anicca-saññā kataṃ [157] bahulī-katā||
sabbaṃ kāma-rāgaṃ pariyādiyati,||
sabbaṃ rūpa-rāgaṃ pariyādiyati,||
sabbaṃ bhava-rāgaṃ pariyādiyati,||
sabbaṃ avijjaṃ pariyādiyati,||
sabbaṃ asmimānaṃ pariyādiyati samūhanti?|| ||

'Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa attha-gamo,|| ||

iti vedanā,||
iti vedanāya samudayo,||
iti veda nāya attha-gamo,|| ||

iti saññā,||
iti saññassa samudayo,||
iti saññassa attha-gamo,|| ||

iti saṅkhārā,||
iti saṅkhārassa samudayo,||
iti saṅkhārassa attha-gamo,|| ||

iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa attha-gamo' ti.|| ||

Evaṃ bhāvitā kho bhikkhave, anicca-saññā evaṃ bahulī-katā||
sabbaṃ kāma-rāgaṃ pariyādiyati,||
sabbaṃ rūpa-rāgaṃ pariyādiyati,||
sabbaṃ bhava-rāgaṃ pariyādiyati,||
sabbaṃ avijjaṃ pariyādiyati,||
sabbaṃ asmimānaṃ pariyādiyati samūhantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement