Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
11. Anta Vagga

Sutta 106

Pariññeyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[159]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Pariññeyye ca bhikkhave, dhamme desissāmi||
pariññcañ ca||
pariññātāviñ ca puggalaṃ.|| ||

Taṃ suṇātha!|| ||

 

§

 

Katamañ ca ca bhikkhave, pariññeyyā dhammā?|| ||

Rūpaṃ bhikkhave, pariññeyyo dhammo,||
vedanā pariññeyyo dhammo,||
saññā pariññeyyo dhammo,||
saṅkhārā pariññeyyo dhammo,||
viññāṇaṃ pariññeyyo dhammo.|| ||

Ime vuccanti bhikkhave, pariññeyyā dhammā.|| ||

[160] Katamā ca bhikkhave, pariññā?|| ||

Yo bhikkhave, rāga-k-khayo||
dosa-k-khayo,||
moha-k-khayo.|| ||

Ayaṃ vuccati bhikkhave, pariññā.|| ||

Katamo ca bhikkhave, pariññātāvi puggalo?|| ||

Arahātissa vacanīyaṃ.|| ||

Yo yaṃ āyasmā evaṃ nāmo evaṃ-gotto.|| ||

Ayaṃ vuccati bhikkhave, pariññātāvi puggalo" ti.|| ||

 


Contact:
E-mail
Copyright Statement