Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
11. Anta Vagga

Sutta 108

Dutiya Samaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[160]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Seyyath'idaṃ:|| ||

Rūp'upādāna-k-khandho,||
vedan'upādāna-k-khandho,||
saññ'upādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Ye hi keci, bhikkhave,||
samaṇā vā brahmaṇā vā||
imesaṃ pañcannaṃ upadāna-k-khandhānaṃ||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na-p-pajānanti,||
na me te bhikkhave,||
samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā brāhmaṇesu ca brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Ye hi keci, bhikkhave,||
samaṇā vā brahmaṇā vā||
imesaṃ pañcannaṃ upadāna-k-khandhānaṃ||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na-p-pajānanti||
te kho bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā brāhmaṇesu ca brāhmaṇa-sammatā,||
te ca panāyasamanto sāmaññ'atthaña ca brahmaññ'atthaña ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī." ti.|| ||

 


Contact:
E-mail
Copyright Statement