Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
11. Anta Vagga

Sutta 112

Dutiya Chanda-Rāga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[161]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Rūpe kho bhikkhave, yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay'upādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te [162] pajahatha.|| ||

Evaṃ taṃ rūpaṃ pahītaṃ bhavissati ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ anabhāva-kataṃ āyatiṃ anu-na-p-pāda-dhammaṃ.|| ||

Vedanā yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay'upādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.|| ||

Evaṃ sā vedanā pahīnā bhavissati ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Saññāya yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay'upādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.|| ||

Evaṃ sā saññāya pahīnā bhavissati ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Saṅkhāresu yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay'upādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.|| ||

Evaṃ sā saṅkhāresu pahīnā bhavissati ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Viññāṇe yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay'upādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.|| ||

Evaṃ sā viññāṇaṃ pahīnā bhavissati ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā" ti.|| ||

 


Contact:
E-mail
Copyright Statement