Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
12. Dhamma-Kathika Vagga

Sutta 114

Vijjā (or Bhikkhu) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[163]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Vijjā vijjā' ti Bhante vuccati.|| ||

Katamā nu kho bhante, vijjā kittāvatā ca vijjā-gato hotī" ti?|| ||

"Idha bhikkhu sutavā ariya-sāvako||
rūpaṃ pajānāti,||
rūpa-samudayaṃ pajānāti,||
rūpa-nirodhaṃ pajānāti,||
rūpa-nirodha-gāminiṃ paṭipadaṃ pajānāti.|| ||

Vedanaṃ pajānāti,||
vedanā samudayaṃ pajānāti,||
vedanā-nirodhaṃ pajānāti,||
vedanā-nirodha-gāminiṃ paṭipadaṃ pajānāti.|| ||

Saññaṃ pajānāti,||
saññā samudayaṃ pajānāti,||
saññā-nirodhaṃ pajānāti,||
saññā-nirodha-gāminiṃ paṭipadaṃ pajānāti.|| ||

Saṅkhāre pajānāti,||
saṅkhāre samudayaṃ pajānāti,||
saṅkhāra-nirodhaṃ pajānāti,||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ pajānāti.|| ||

Viññāṇaṃ pajānāti,||
viññāṇa samudayaṃ pajānāti,||
viññāṇa-nirodhaṃ pajānāti,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ pajānāti.|| ||

Ayaṃ vuccati bhikkhave, vijjā ettāvatā ca vijjā-gato hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement