Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
12. Dhamma-Kathika Vagga

Sutta 117

Bandhanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[164]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"A-s-sutavā bhikkhave, puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa||
akovido ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa||
akovido sappurisa-Dhamme avinīto||
rūpaṃ attato samanupassati||
rūpa-vantaṃ vā attāṇaṃ,||
attani vā rūpaṃ,||
rūpassamiṃ vā attāṇaṃ;|| ||

Ayaṃ vuccati bhikkhave, a-s-sutavā puthujjano||
rūpa-bandhana-baddho||
santara-bāhira-bandhana-baddho||
a-tīra-dassi||
a-pāra-dassī,||
baddho jāyati,||
baddho mīyati,||
baddho asmā lokā||
paraṃ lokaṃ gacchati.|| ||

[165] Vedanaṃ attato samanupassati||
vedanā-vantaṃ vā attāṇaṃ,||
attani vā vedanā,||
vedanāssamiṃ vā attāṇaṃ.|| ||

Ayaṃ vuccati bhikkhave, a-s-sutavā puthujjano||
vedanā-bandhana-baddho||
santara-bāhira-bandhana-baddho||
a-tīra-dassi||
a-pāra-dassī,||
baddho jāyati,||
baddho mīyati,||
baddho asmā lokā||
paraṃ lokaṃ gacchati.|| ||

Saññaṃ attato samanupassati||
saññā-vantaṃ vā attāṇaṃ,||
attani vā saññaṃ,||
saññasmiṃ vā attāṇaṃ.|| ||

Ayaṃ vuccati bhikkhave, a-s-sutavā puthujjano||
saññā-bandhana-baddho||
santara-bāhira-bandhana-baddho||
a-tīra-dassi||
a-pāra-dassī,||
baddho jāyati,||
baddho mīyati,||
baddho asmā lokā||
paraṃ lokaṃ gacchati.|| ||

Saṅkhāre attato samanupassati||
saṅkhārāvantaṃ vā attāṇaṃ,||
attani vā saṅkhāraṃ,||
saṅkhārasmiṃ vā attāṇaṃ.|| ||

Ayaṃ vuccati bhikkhave, a-s-sutavā puthujjano||
saṅkhāra-bandhana-baddho||
santara-bāhira-bandhana-baddho||
a-tīra-dassi||
a-pāra-dassī,||
baddho jāyati,||
baddho mīyati,||
baddho asmā lokā||
paraṃ lokaṃ gacchati.|| ||

Viññāṇaṃ attato samanupassati||
viññāṇa-vantaṃ vā attāṇaṃ,||
attani vāviññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

Ayaṃ vuccati bhikkhave, a-s-sutavā puthujjano||
viññāṇa-bandhana-baddho||
santara-bāhira-bandhana-baddho||
a-tīra-dassi||
a-pāra-dassī,||
baddho jāyati,||
baddho mīyati,||
baddho asmā lokā||
paraṃ lokaṃ gacchati.|| ||

 

§

 

Sutvā bhikkhave, ariya-sāvako, ariya-sāvako||
ariyānaṃ dsasāvi||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīko||
sappurisānaṃ dassāvī||
sappurisa-Dhammassa kovido||
sappurisa-Dhamme suvinīto||
na rūpaṃ attato samanupassati,||
na rūpa-vantaṃ vā attāṇaṃ,||
na attani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ.|| ||

Ayaṃ vuccati bhikkhave, 'sutavā ariya-sāvako||
na rūpa-bandhana-baddho||
na santara-bāhira-bandhana-baddho||
tīra-dassi||
pāra-dassī,||
parimutto so dukkhasmā' ti vadāmi.|| ||

Na vedanā attato samanupassati,||
na vedanā vantaṃ vā attāṇaṃ,||
na attani vā vedanaṃ,||
na vedanasmiṃ vā attāṇaṃ;|| ||

Ayaṃ vuccati bhikkhave, 'sutavā ariya-sāvako||
na vedanā-bandhana-baddho||
na santara-bāhira-bandhana-baddho||
tīra-dassi||
pāra-dassī,||
parimutto so dukkhasmā' ti vadāmi.|| ||

Na saññaṃ attato samanupassati,||
na saññā vantaṃ vā attāṇaṃ,||
na attani vā sañña,||
na saññasmiṃ vā attāṇaṃ;|| ||

Ayaṃ vuccati bhikkhave, 'sutavā ariya-sāvako||
na saññā-bandhana-baddho||
na santara-bāhira-bandhana-baddho||
tīra-dassi||
pāra-dassī,||
parimutto so dukkhasmā' ti vadāmi.|| ||

Na saṅkhāre attato samanupassati,||
na saṅkhāra vantaṃ vā attāṇaṃ,||
na attani vā saṅkhāraṃ,||
na saṅkhārasmiṃ vā attāṇaṃ;|| ||

Ayaṃ vuccati bhikkhave, 'sutavā ariya-sāvako||
na saṅkhāra-bandhana-baddho||
na santara-bāhira-bandhana-baddho||
tīra-dassi||
pāra-dassī,||
parimutto so dukkhasmā' ti vadāmi.|| ||

Na viññāṇaṃ attato samanupassati,||
na viññāṇa vantaṃ vā attāṇaṃ,||
na attani vā viññāṇaṃ,||
na viññāṇasmiṃ vā attāṇaṃ.|| ||

Ayaṃ vuccati bhikkhave, 'sutavā ariya-sāvako||
na viññāṇa-bandhana-baddho||
na santara-bāhira-bandhana-baddho||
tīra-dassi||
pāra-dassī,||
parimutto so dukkhasmā' ti vadāmi" ti.|| ||

 


Contact:
E-mail
Copyright Statement