Saɱyutta Nikāya
3. Khandha Vagga
22. Khandha Saɱyutta
13. Avijjā Vagga
Sutta 126
Paṭhama Samudaya-Dhamma Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
[171] Atha kho aññataro bhikkhu yena Bhagavā ten'upasankami.|| ||
Upasaɱkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho so bhikkhu Bhagavantaɱ etad avoca:|| ||
"Avijjā, avijjā" ti bhante, vuccati.|| ||
Katamā nu kho bhante, avijjā?|| ||
Kittāvatā ca avijjā-gato hoti" ti?|| ||
■
"Idha bhikkhu, a-s-sutavā puthujjano|| ||
'Samudaya-dhammaɱ rūpaɱ.|| ||
Samudaya-dhammaɱ rūpan' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
'Vaya-dhammaɱ rūpaɱ.|| ||
Vaya-dhammaɱ rūpan' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
'Samudaya-vaya-dhammaɱ rūpaɱ.|| ||
Samudaya-vaya-dhammaɱ rūpan' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
■
'Samudaya-dhammaɱ vedanaɱ.|| ||
Samudaya-dhammaɱ vedanā' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
'Vaya-dhammaɱ vedanaɱ.|| ||
Vaya-dhammaɱ vedanā' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
'Samudaya-vaya-dhammaɱ vedanaɱ.|| ||
Samudaya-vaya-dhammaɱ vedanā' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
■
'Samudaya-dhammaɱ saññaɱ.|| ||
Samudaya-dhammaɱ saññā' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
'Vaya-dhammaɱ saññaɱ.|| ||
Vaya-dhammaɱ saññā' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
'Samudaya-vaya-dhammaɱ saññaɱ.|| ||
Samudaya-vaya-dhammaɱ saññā' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
■
'Samudaya-dhammaɱ sankhāre.|| ||
Samudaya-dhammaɱ sankhārā' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
'Vaya-dhammaɱ sankhāre.|| ||
Vaya-dhammaɱ sankhārā' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
'Samudaya-vaya-dhammaɱ sankhāre.|| ||
Samudaya-vaya-dhammaɱ sankhārā' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
■
'Samudaya-dhammaɱ viññāṇaɱ.|| ||
Samudaya-dhammaɱ viññāṇan' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
'Vaya-dhammaɱ viññāṇaɱ.|| ||
Vaya-dhammaɱ viññāṇan' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
'Samudaya-vaya-dhammaɱ viññāṇaɱ.|| ||
Samudaya-vaya-dhammaɱ viññāṇan' ti|| ||
yathā-bhūtaɱ na pajānāti.|| ||
Ayaɱ vuccati bhikkhu, avijjā.|| ||
Ettāvatā ca avijjā-gato hotī" ti.|| ||
§
[than]
Evaɱ vutte so bhikkhu Bhagavantaɱ etad avoca:|| ||
"'Vijjā vijjā' ti bhante vuccati.|| ||
Katamā nu kho bhante, vijjā?|| ||
Kittāvatā ca vijjā-gato hoti?"|| ||
"Idha bhikkhu, sutavā ariya-sāvako|| ||
'Samudaya-dhammaɱ rūpaɱ.|| ||
Samudaya-dhammaɱ rūpan' ti|| ||
yathā-bhūtaɱ pajānāti.|| ||
'Vaya-dhammaɱ rūpaɱ.|| ||
Vaya-dhammaɱ rūpan' ti|| ||
yathā-bhūtaɱ [172] pajānāti.|| ||
'Samudaya-vaya-dhammaɱ rūpaɱ.|| ||
Samudaya-vaya-dhammaɱ rūpan' ti|| ||
yathā-bhūtaɱ pajānāti.|| ||
■
'Samudaya-dhammaɱ vedanaɱ.|| ||
Samudaya-dhammaɱ vedanā' ti|| ||
yathā-bhūtaɱ pajānāti.|| ||
'Vaya-dhammaɱ vedanaɱ.|| ||
Vaya-dhammaɱ vedanā' ti|| ||
yathā-bhūtaɱ pajānāti.|| ||
'Samudaya-vaya-dhammaɱ vedanaɱ.|| ||
Samudaya-vaya-dhammaɱ vedanā' ti|| ||
yathā-bhūtaɱ pajānāti.|| ||
■
'Samudaya-dhammaɱ saññaɱ.|| ||
Samudaya-dhammaɱ saññā' ti|| ||
yathā-bhūtaɱ pajānāti.|| ||
'Vaya-dhammaɱ saññaɱ.|| ||
Vaya-dhammaɱ saññā' ti|| ||
yathā-bhūtaɱ pajānāti.|| ||
'Samudaya-vaya-dhammaɱ saññaɱ.|| ||
Samudaya-vaya-dhammaɱ saññā' ti|| ||
yathā-bhūtaɱ pajānāti.|| ||
■
'Samudaya-dhammaɱ sankhāre.|| ||
Samudaya-dhammaɱ sankhārā' ti|| ||
yathā-bhūtaɱ pajānāti.|| ||
'Vaya-dhammaɱ sankhāre.|| ||
Vaya-dhammaɱ sankhārā' ti|| ||
yathā-bhūtaɱ pajānāti.|| ||
'Samudaya-vaya-dhammaɱ sankhāre.|| ||
Samudaya-vaya-dhammaɱ sankhārā' ti|| ||
yathā-bhūtaɱ pajānāti.|| ||
■
'Samudaya-dhammaɱ viññāṇaɱ.|| ||
Samudaya-dhammaɱ viññāṇan' ti|| ||
yathā-bhūtaɱ pajānāti.|| ||
'Vaya-dhammaɱ viññāṇaɱ.|| ||
Vaya-dhammaɱ viññāṇan' ti|| ||
yathā-bhūtaɱ pajānāti.|| ||
'Samudaya-vaya-dhammaɱ viññāṇaɱ.|| ||
Samudaya-vaya-dhammaɱ viññāṇan' ti|| ||
yathā-bhūtaɱ pajānāti.|| ||
Ayaɱ vuccati bhikkhu, vijjā.|| ||
Ettāvatā ca vijjā-gato hotī" ti.|| ||