Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
13. Avijjā Vagga

Sutta 127

Dutiya Samudaya-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[172]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto||
āysamā ca Mahā-Koṭṭhito,||
Bārāṇasiyaṃ viharanti||
Isipatane Migadāye.|| ||

Atha kho āyasmā Mahā-Kotthito sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṃkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Mahā-Kotthito||
āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Avijjā, avijjā" ti āvuso Sāriputta, vuccati.|| ||

Katamā nu kho āvuso, avijjā?|| ||

Kittāvatā ca avijjā-gato hoti" ti?|| ||

"Idha āvuso, a-s-sutavā puthujjano|| ||

'Samudaya-dhammaṃ rūpaṃ.|| ||

Samudaya-dhammaṃ rūpan' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Vaya-dhammaṃ rūpaṃ.|| ||

Vaya-dhammaṃ rūpan' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-vaya-dhammaṃ rūpaṃ.|| ||

Samudaya-vaya-dhammaṃ rūpan' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-dhammaṃ vedanaṃ.|| ||

Samudaya-dhammaṃ vedanā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Vaya-dhammaṃ vedanaṃ.|| ||

Vaya-dhammaṃ vedanā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-vaya-dhammaṃ vedanaṃ.|| ||

Samudaya-vaya-dhammaṃ vedanā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-dhammaṃ saññaṃ.|| ||

Samudaya-dhammaṃ saññā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Vaya-dhammaṃ saññaṃ.|| ||

Vaya-dhammaṃ saññā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-vaya-dhammaṃ saññaṃ.|| ||

Samudaya-vaya-dhammaṃ saññā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-dhammaṃ saṅkhāre.|| ||

Samudaya-dhammaṃ saṅkhārā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Vaya-dhammaṃ saṅkhāre.|| ||

Vaya-dhammaṃ saṅkhārā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-vaya-dhammaṃ saṅkhāre.|| ||

Samudaya-vaya-dhammaṃ saṅkhārā' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-dhammaṃ viññāṇaṃ.|| ||

Samudaya-dhammaṃ viññāṇan' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Vaya-dhammaṃ viññāṇaṃ.|| ||

Vaya-dhammaṃ viññāṇan' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

'Samudaya-vaya-dhammaṃ viññāṇaṃ.|| ||

Samudaya-vaya-dhammaṃ viññāṇan' ti|| ||

yathā-bhūtaṃ na pajānāti.|| ||

Ayaṃ vuccati āvuso, avijjā.|| ||

Ettāvatā ca avijjā-gato hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement