Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
14. Kukkuḷa Vagga

Sutta 147

Anicc-Ā-nupassanā (aka Kula-Puttena Dukkhā) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[179]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Saddhāpabba-jitassa bhikkhave,||
kula-puttassa ayam anu-Dhammo hoti:|| ||

Yaṃ rūpaṃ anicc'ānupassī vihareyya|| ||

Vedanāya anicc'ānupassī vihareyya.|| ||

Saññāya anicc'ānupassī vihareyya.|| ||

Saṅkhāresu anicc'ānupassī vihareyya.|| ||

Viññāṇe anicc'ānupassī vihareyya.|| ||

So rūpe anicc'ānupassī viharanto,||
vedanāya anicc'ānupassī viharanto,||
saññāya anicc'ānupassī viharanto,||
saṅkhāresu anicc'ānupassī viharanto,||
viññāṇe anicc'ānupassī viharanto,||
rūpaṃ parijānāti||
vedanaṃ parijānāti||
saññaṃ parijānāti||
saṅkhāre parijanāti||
viññāṇaṃ parijanāti.|| ||

So rūpaṃ parijānaṃ||
vedanaṃ parijānaṃ||
saññaṃ paripānaṃ,||
saṅkhāre parijānaṃ,||
viññāṇaṃ parijānaṃ,||
parimuccati rūpamhā||
parimuccati vedanāya||
parimuccati saññāya||
parimuccati saṅkhārehi||
parimuccati viññāṇamhā.|| ||

Parimuccati jātiyā||
jarāya maraṇena||
sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||

[180] 'Parimuccati dukkhasmā' ti vadāmī" ti.|| ||

 


Contact:
E-mail
Copyright Statement