Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
15. Diṭṭhi Vagga

Sutta 151

So Attā (aka Eso Attā) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[182]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Kismiṃ nu kho bhikkhave,||
sati kiṃ upādāya||
kiṃ abhinivissa||
'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avi-pariṇāma-dhammo' ti" ti?|| ||

"Bhagavaṃ-mulakā no bhante, dhammā.|| ||

Bhagavaṃ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

"Rūpe kho bhikkhave, sati rūpaṃ upādāya||
rūpaṃ abhinivissa||
'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avi-pariṇāma-dhammo'.|| ||

[183] Vedanāya sati vedanaṃ upādāya||
vedanā abhinivissa||
'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avi-pariṇāma-dhammo'.|| ||

Saññāya sati saññaṃ upādāya||
saññā abhinivissa||
'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avi-pariṇāma-dhammo'.|| ||

Saṅkhāresu sati||
saṅkhāre upādāya saṅkhāre abhinivissa||
'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avi-pariṇāma-dhammo'.|| ||

Viññāṇe sati||
viññāṇaṃ upādāya viññāṇaṃ abhinivissa||
'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avi-pariṇāma-dhammo'.|| ||

 

§

 

Taṃ kiṃ maññasi bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avi-pariṇāma-dhammo' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avi-pariṇāma-dhammo' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

"'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avi-pariṇāma-dhammo' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

"'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avi-pariṇāma-dhammo' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

"'So attā,||
so loko,||
so pecca bhavissāmi||
nicco||
dhuvo||
sassato||
avi-pariṇāma-dhammo' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

Evaṃ passaṃ bhikkhave, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṃ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṃ 'vimuttami' ti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement