Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
15. Diṭṭhi Vagga

Sutta 158

Ānandena Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[187]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

[189] Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṃkhittena dhammaṃ desetu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Taṃ kiṃ maññasi Ānanda?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti"?|| ||

"No h'etaṃ bhante."|| ||

"Tasmātiha Ānanda,||
yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ rūpaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ vedanaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saññaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ saṅkhāraṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā||
vā oḷārikaṃ vā sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā sabbaṃ viññāṇaṃ:|| ||

'N'etaṃ mama||
n'eso ham asmi||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

 

§

 

[188] Evaṃ passaṃ Ānanda, sutavā ariya-sāvako||
rūpasmim pi nibbandati,||
vedanāya pi nibbandati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbidaṃ virajjati.|| ||

Virāgā vimuccati.|| ||

Vimuttasmiṃ 'vimuttami' ti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement