Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya:
III. Khandhā Vagga:
23: Rādha Saṃyuttaṃ

Suttas 1-46

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[188]

Sutta 1

Māra Suttaṃ

[1.1][pts][bodh][olds][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Rādho yena Bhagavā ten'upasaṅkami,||
upasaṃ- [189] kamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"'Māro! Māro!' ti vuccati||
kittāvatā nu kho bhante, Māro" tī?|| ||

"Rūpe kho Rādha sati Māro vā||
assa māretā vā||
so vā pana miyati.|| ||

Tasmātiha tvaṃ Rādha, rūpaṃ||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||

Ye naṃ evaṃ passanti te sammā passanti.|| ||

Vedanāya sati Māro vā||
assa māretā vā||
yo vā pana mīyati.|| ||

Tasmātiha tvaṃ Rādha, vedanaṃ||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||

Ye naṃ evaṃ passanti te sammā passanti.|| ||

Saññāya sati Māro vā||
assa māretā vā||
yo vā pana mīyati.|| ||

Tasmātiha tvaṃ Rādha, saññaṃ||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||

Ye naṃ evaṃ passanti te sammā passanti.|| ||

Saṅkhāresu sati||
assa māretā vā||
yo vā pana mīyati.|| ||

Tasmātiha tvaṃ Rādha, saṅkhāre||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||

Ye naṃ evaṃ passanti te sammā passanti.|| ||

Viññāṇe sati||
assa māretā vā||
yo vā pana mīyati.|| ||

Tasmātiha tvaṃ Rādha, viññāṇaṃ||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||

Ye naṃ evaṃ passanti te te sammā passantī" ti.|| ||

"Sammā-dassanaṃ pana bhante, kim atthiyan" ti?|| ||

"Sammā-dassakaṃ kho Rādha, nibbidatthaṃ" ti.|| ||

"Nibbidā pana bhante, kim atthiyā" ti?|| ||

"Nibbidā kho Rādha, virāgatthā" ti.|| ||

"Virāgo pana bhante kim atthiyo" ti?|| ||

"Virāgo kho Rādha, vimutt'attho" ti.|| ||

"Vimutti pana bhante, kim atthiyā" ti?|| ||

"Vimutti kho Rādha, Nibbānatthā" ti.|| ||

"Nibbānaṃ pana bhante, kim atthiyan" ti?|| ||

"Assa Rādha, pañhaṃ nāsakkhi pañhassa pariyan taṃ gahetuṃ.|| ||

Nibbān'ogadhaṃ hi Rādha, Brahma-cariyaṃ vussati||
Nibbāna-parāyanaṃ||
Nibbāna-pariyosānan" ti.|| ||

 

§

 

Sutta 2

Satta Suttaṃ

[2.1][pts][bodh][than][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ [190] etad avoca:|| ||

"'Satto satto' ti vuccati||
kittāvatā nu kho bhante, 'satto' ti vuccati" ti?|| ||

"Rūpe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||

Vedanāya,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||

Saññāya,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||

Saṅkhāresu,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||

Viññāṇe,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||

Seyyathā pi Rādha,||
kumārakā vā kumārikāyo vā||
paṃsv-āgārakehi kīḷanti||
yāva kīvañ ca tesu paṃsv-āgārakesu||
avigata-rāgā honti,||
avigata-c-chandā,||
avigata-pemā,||
avigata-pipāsā,||
avigata-pariḷāhā,||
avigata-taṇahā||
tāva tāni paṃsv-āgārakāni||
allīyanti||
keḷāyanti||
manāyanti||
mamāyanti.|| ||

Yato ca kho Rādha,||
kumārakā vā kumārikāyo vā||
tesu paṃsv-āgārakesu||
vigata-rāgā honti,||
vigata-chandā,||
vigata-pemā,||
vigata-pipāsā,||
vigata-pariḷāhā,||
vigata-taṇhā,||
atha kho tāni paṃsv-āgārakāni
hatthehi ca||
pādehi ca
vikiranti||
vidhamanti||
viddhaṃsenti||
vikīḷanikaṃ karontī.|| ||

Evam eva kho Rādha, tumhe rūpaṃ||
vikiratha||
vidhamatha||
viddhaṃsetha||
vikīḷanikaṃ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||

Vedanaṃ||
vikiratha||
vidhamatha||
viddhaṃsetha||
vikīḷanikaṃ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||

Saññaṃ||
vikiratha||
vidhamatha||
viddhaṃsetha||
vikīḷanikaṃ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||

Saṅkhāre||
vikiratha||
vidhamatha||
viddhaṃsetha||
vikīḷanikaṃ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||

Viññāṇaṃ||
vikiratha||
vidhamatha||
viddhaṃsetha||
vikīḷanikaṃ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||

Taṇha-k-khayo hi Rādha, Nibbānan" ti.|| ||

 

§

 

Sutta 3

Bhava-Netti Suttaṃ

[3.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"'Bhava-nettī||
bhava-nettī-nirodho' ti||
bhante vuccati.|| ||

Katamā nu kho bhante, bhava-nettī.|| ||

Katamo bhava-nettī-nirodho" ti?|| ||

[191] "Rūpe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṃ vuccati bhava-nettī.|| ||

Tesaṃ nirodhā bhava-nettī-nirodho.|| ||

Vedanāya,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṃ vuccati bhava-nettī.|| ||

Tesaṃ nirodhā bhava-nettī-nirodho.|| ||

Saññāya,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṃ vuccati bhava-nettī.|| ||

Tesaṃ nirodhā bhava-nettī-nirodho.|| ||

Saṅkhāresu,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṃ vuccati bhava-nettī.|| ||

Tesaṃ nirodhā bhava-nettī-nirodho.|| ||

Viññāṇe,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṃ vuccati bhava-nettī.|| ||

Tesaṃ nirodhā bhava-nettī-nirodho" ti.|| ||

 

§

 

Sutta 4

Pariññeyya Suttaṃ

[4.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho||
āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Pariññeye ca Rādha dhamme desessāmi||
pariññañ ca||
pariññātāvim puggalaṃ ca

Taṃ suṇāhi||
sādhukaṃ manasi karohi||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosi:|| ||

Bhagavā etad avoca.|| ||

"Katame ca Rādha, pariññeyyā dhammā?|| ||

Rūpaṃ kho Rādha, pariññeyyo dhammo.|| ||

Vedanā pariññeyyo dhammo.|| ||

Saññā pariññeyyo dhammo.|| ||

Saṅkhārā pariññeyyo dhammo.|| ||

Viññāṇaṃ pariññeyyo dhammo.|| ||

Ime vuccati Rādha, pariññeyyā dhammā.|| ||

Katamā ca Rādha, pariññā?|| ||

Yo kho Rādha, rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo||
ayaṃ vuccati Rādha, pariññā.|| ||

Katamo ca Rādha pariññātāvī puggalo?|| ||

Arahātissa vacanīyaṃ||
yoyaṃ āyasmā||
evaṃ nāmo||
evaṃ-gotto.|| ||

Ayaṃ vuccati Rādha, pariññātāvī puggalo" ti.|| ||

 

§

 

Sutta 5

Paṭhama Samaṇa Suttaṃ

[5.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Pañc'ime Rādha, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Seyyath'īdaṃ:

Rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Ye hi keci Rādha, samaṇā vā brahmaṇā vā||
imesaṃ [192] pañcannaṃ upādāna-k-khandhānaṃ||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na-p-pajānanti||
na me te Rādha,||
samaṇā vā brāhmaṇā vā||
samaṇesu vā||
samaṇa-sammatā||
brāhmaṇesu vā||
brahmaṇa-sammatā||
na ca pana te āyasmanto||
sāmaññ'atthaṃ vā||
brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharanti.|| ||

Ye ca kho keci Rādha,||
samaṇā vā brāhmaṇā vā||
imesaṃ pañcannaṃ upādāna-k-khandhānaṃ||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ pajānanti||
te kho Rādha, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa sammatā||
te ca pan'āyasmanto sāmaññ'atthañ ca||
brāhmaññ'atthañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

 

§

 

Sutta 6

Dutiya Samaṇa Suttaṃ

[6.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Pañc'ime Rādha, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Seyyath'īdaṃ rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Ye hi keci Rādha, samaṇā vā brāhmaṇā vā||
imesaṃ pañcannaṃ upādāna-k-khandhānaṃ||
samudayañ ca||
atthaṃ-gamañ ca||
assadañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na pajānanti||
na me te Rādha,||
samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā||
na ca pana te āyasmanto||
sāmaññ'atthaṃ vā||
brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharanti.|| ||

Ye ca kho keci Rādha, samaṇā vā brāhmaṇā vā||
imesaṃ pañcannaṃ upādāna-k-khandhānaṃ||
samudayañ ca||
atthagamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ pajānāti||
te kho Rādha,||
samaṇā vā brahmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā||
te ca pan'āyasmanto sāmaññ'atthañ ca||
brāhmaññatthañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharantī" ti.|| ||

 

§

 

Sutta 7

Sot'Āpanna Suttaṃ

[7.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Pañc'ime Rādha, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Seyyath'īdaṃ rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

[193] Yato ca kho Rādha,||
ariya-sāvako imesaṃ pañcannaṃ upādāna-k-khandhānaṃ||
samudayañ ca||
atthaṃ-gamañ ca||
assadañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ pajānāti||
ayaṃ vuccati Rādha,||
ariya-sāvako Sot'āpanno||
avinipāta-dhammo||
niyato sambodhi-parāyano" ti.|| ||

 

§

 

Sutta 8

Arahanta Suttaṃ

[8.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Pañc'ime Rādha, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Seyyath'īdaṃ rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Yato kho Rādha, bhikkhu||
imesaṃ pañcannaṃ upādāna-k-khandhānaṃ||
samudayañ ca||
atthaṃ-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto hoti,||
ayaṃ vuccati Rādha, bhikkhu Arahaṃ||
khīṇ'āsavo||
vusitvā kata-karaṇīyo ohita-bhāro||
anuppatta-sadattho||
parikkhīṇa bhava saṃyojano||
sammad aññā vimutto" ti.|| ||

 

§

 

Sutta 9

Paṭhama Chanda-Rāga Suttaṃ

[9.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Rūpe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṃ pajahatha.|| ||

Evaṃ taṃ rūpaṃ pahīnaṃ||
bhavissati ucchinna-mūlaṃ||
tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ.|| ||

Vedanāya kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṃ pajahatha.|| ||

Evaṃ sā vedanā||
bhavissati ucchinna-mūlaṃ||
tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ.|| ||

Saññāya kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṃ pajahatha.|| ||

Evaṃ sā saññā||
bhavissati ucchinna-mūlaṃ||
tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ.|| ||

Saṅkhāresu kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṃ pajahatha.|| ||

Evaṃ te saṅkhārā||
bhavissati ucchinna-mūlaṃ||
tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ.|| ||

[194] Viññāṇe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṃ pajahatha.|| ||

Evaṃ taṃ viññāṇaṃ||
bhavissati ucchinna-mūlaṃ||
tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ" ti.|| ||

 

§

 

Sutta 10

Dutiya Chanda-rāga Suttaṃ

[10.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Rūpe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.

Evaṃ taṃ rūpaṃ||
bhavissati ucchinna-mūlaṃ||
tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ.|| ||

Vedanāya kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.

Evaṃ sā vedanā||
bhavissati ucchinna-mūlaṃ||
tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ.|| ||

Saññāya kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.

Evaṃ sā saññā||
bhavissati ucchinna-mūlaṃ||
tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ.|| ||

Saṅkhāresu kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.

Evaṃ te saṅkhārā||
bhavissati ucchinna-mūlaṃ||
tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ.|| ||

kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.

Evaṃ taṃ viññāṇaṃ||
bhavissati ucchinna-mūlaṃ||
tāl-ā-vatthu-kataṃ||
anabhāva-kataṃ||
āyatiṃ anuppāda-dhammaṃ" ti.|| ||

[195]


II. Dutiya Māra Vagga


 

Sutta 11

Māra Suttaṃ

[11.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"'Māro! Māro!' ti bhante vuccati|| ||

Katamo nu kho bhante Māro" tī?|| ||

"Rūpaṃ kho Rādha Māro,||
vedanā Māro,||
saññā Māro,||
saṅkhārā Māro||
viññāṇaṃ Māro.|| ||

Evaṃ passaṃ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ||
'vimuttami' ti||
ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 12

Māra-Dhamma Suttaṃ

[12.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"'Māra-dhammo Māra-dhammo' ti bhante, vuccati.|| ||

Katamo nu kho bhante Māra-dhammo" tī?|| ||

Rūpaṃ kho Rādha Māra-dhammo,||
vedanā Māra-dhammo,||
saññā Māra-dhammo,||
saṅkhārā Māra-dhammo||
viññāṇaṃ Māra-dhammo.|| ||

Evaṃ passaṃ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 13

Anicca Suttaṃ

[13.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"'Aniccaṃ aniccan' ti bhante, vuccati.|| ||

Kataman nu kho bhante aniccan" tī?|| ||

"Rūpaṃ kho Rādha aniccaṃ,||
vedanā aniccā,||
saññā aniccā,||
saṅkhārā aniccā||
viññāṇaṃ aniccaṃ.|| ||

Evaṃ passaṃ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 14

Anicca-Dhamma Suttaṃ

[14.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"'Anicca-dhammo anicca-dhammo' ti bhante, vuccati.|| ||

Katamo nu kho bhante anicca-dhammo" ti?|| ||

"Rūpaṃ kho Rādha anicca-dhammo,||
vedanā anicca- [196] dhammo,||
saññā anicca-dhammo,||
saṅkhārā anicca-dhammo,||
viññāṇaṃ anicca-dhammo.|| ||

Evaṃ passaṃ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 15

Dukkha Suttaṃ

[15.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"'Dukkhaṃ dukkhan' ti bhante, vuccati.|| ||

Kataman nu kho bhante dukkhan" ti?|| ||

"Rūpaṃ kho Rādha dukkhaṃ,||
vedanā dukkhā,||
saññā dukkhā,||
saṅkhārā dukkhā||
viññāṇaṃ dukkhaṃ.|| ||

Evaṃ passaṃ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 16

Dukkha-Dhamma Suttaṃ

[16.1][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"'Dukkha-dhammo dukkha-dhammo' ti bhante, vuccati.|| ||

Katamo nu kho bhante dukkha-dhammo" ti?|| ||

"Rūpaṃ kho Rādha dukkha-dhammo,||
vedanā dukkha-dhammo,||
saññā dukkha-dhammo,||
saṅkhārā dukkha-dhammo||
viññāṇaṃ dukkha-dhammo.|| ||

Evaṃ passaṃ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 17

Anatta Suttaṃ

[17.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"'Anattā anattā' ti bhante, vuccati.|| ||

Katamo nu kho bhante anattā" ti?|| ||

Rūpaṃ kho Rādha, anattā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā||
viññāṇaṃ anattā.|| ||

Evaṃ passaṃ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 18

Anatta-Dhamma Suttaṃ

[18.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"'Anatta-dhammo anatta-dhammo' ti bhante, vuccati.|| ||

Katamo nu kho bhante anatta-dhammo" ti?|| ||

"Rūpaṃ kho Rādha anatta-dhammo,||
vedanā anatta- [197] dhammo,||
saññā anatta-dhammo,||
saṅkhārā anatta-dhammo||
viññāṇaṃ anatta-dhammo.|| ||

Evaṃ passaṃ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 19

Khaya-Dhamma Suttaṃ

[19.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"'Khaya-dhammo khaya-dhammo' ti bhante, vuccati.|| ||

Katamo nu kho bhante khaya-dhammo" ti?|| ||

"Rūpaṃ kho Rādha khaya-dhammo,||
vedanā khaya-dhammo,||
saññā khaya-dhammo,||
saṅkhārā khaya-dhammo,||
viññāṇaṃ khaya-dhammo.|| ||

Evaṃ passaṃ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 20

Vaya-Dhamma Suttaṃ

[20.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"'Vaya-dhammo vaya-dhammo' ti bhante, vuccati.|| ||

Katamo nu kho bhante vaya-dhammo" ti?|| ||

"Rūpaṃ kho Rādha, vaya-dhammo,||
vedanā vaya-dhammo,||
saññā vaya-dhammo,||
saṅkhārā vaya-dhammo||
viññāṇaṃ vaya-dhammo.|| ||

Evaṃ passaṃ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 21

Samudaya-Dhamma Suttaṃ

[21.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"'Samudaya-dhammo samudaya-dhammo' ti bhante, vuccati.|| ||

Katamo nu kho bhante samudaya-dhammo" ti?|| ||

"Rūpaṃ kho Rādha samudaya-dhammo,||
vedanā samudaya-dhammo,||
saññā samudaya-dhammo,||
saṅkhārā samudaya-dhammo||
viññāṇaṃ samudaya-dhammo.|| ||

Evaṃ passaṃ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 22

Nirodha-Dhamma Suttaṃ

[22.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"'Nirodha-dhammo [198] nirodha-dhammo' ti bhante, vuccati, katamo nu kho bhante nirodha-dhammo" ti?|| ||

"Rūpaṃ kho Rādha nirodha-dhammo,||
vedanā nirodha-dhammo,||
saññā nirodha-dhammo,||
saṅkhārā nirodha-dhammo||
viññāṇaṃ nirodha-dhammo.|| ||

Evaṃ passaṃ Rādha sutavā ariya-sāvako||
rūpasmimpi nibbindati,||
vedanāyapi nibbindati,||
saññāyapi nibbindati,||
saṅkhāresupi nibbindati,||
viññāṇasmimpi nibbindati.|| ||

Nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


III. Āyācana Vagga


 

Sutta 23

Māra Suttaṃ

[23.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṃkhittena Dhammaṃ desetu||
yam ahaṃ Bhagavato Dhammaṃ sutvā||
eko vūpakaṭṭho||
appamatto||
ātāpi||
pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, Māro?|| ||

Rūpaṃ kho Rādha, Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 24

Māra-Dhamma Suttaṃ

[24.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṃkhittena dhammaṃ desetu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, Māra-dhammo:|| ||

Rūpaṃ kho Rādha, Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

[199]

Sutta 25

Anicca Suttaṃ

[25.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṃkhittena dhammaṃ desetu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yaṃ kho Rādha, aniccaṃ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Kiñci Rādha, aniccaṃ?|| ||

Rūpaṃ kho Rādha, aniccaṃ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ aniccaṃ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yaṃ kho Rādha, aniccaṃ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 26

Anicca-Dhamma Suttaṃ

[26.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṃkhittena dhammaṃ desetu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yaṃ kho Rādha, anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Kiñci Rādha, anicca-dhammo?|| ||

Rūpaṃ kho Rādha, anicca-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yaṃ kho Rādha, anicca-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 27

Dukkha Suttaṃ

[27.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṃkhittena dhammaṃ desetu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yaṃ kho Rādha, dukkhaṃ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Kiṃ ca Rādha, dukkhaṃ?|| ||

Rūpaṃ kho Rādha, dukkhaṃ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ dukkhaṃ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yaṃ kho Rādha, dukkhaṃ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 28

Dukkha-Dhamma Suttaṃ

[28.1][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṃkhittena dhammaṃ desetu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yaṃ kho Rādha, dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Kiṃ ca Rādha, dukkhaṃ?|| ||

Rūpaṃ kho Rādha, dukkha-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yaṃ kho Rādha, dukkha-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 29

Anatta Suttaṃ

[29.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṃkhittena dhammaṃ desetu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, anattā?|| ||

Rūpaṃ kho Rādha, anattā, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, anattā, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 30

Anatta-Dhamma Suttaṃ

[30.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṃkhittena dhammaṃ desetu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, anatta-dhammo?|| ||

Rūpaṃ kho Rādha, anatta-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, anatta-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 31

Khaya-Dhamma Suttaṃ

[31.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṃkhittena dhammaṃ desetu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, khaya-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, khaya-dhammo?|| ||

Rūpaṃ kho Rādha, dukkhaṃ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, khaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 32

Vaya-Dhamma Suttaṃ

[32.1][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṃkhittena dhammaṃ desetu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, vaya-dhammo?|| ||

Rūpaṃ kho Rādha, vaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā vaya-dhammo tatra te chando pahātabbo rāgo pahātabbo, chanda-rāgo pahātabbo.||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 33

Samudaya Dhamma Suttaṃ

[33.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṃkhittena dhammaṃ desetu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, samudaya-dhammo?|| ||

Rūpaṃ kho Rādha, samudaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, samudaya-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 34

Nirodha-Dhamma Suttaṃ

[34.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinno kho āyasmā Rādho Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṃkhittena dhammaṃ desetu yam ahaṃ Bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, nirodha-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, nirodha-dhammo?|| ||

Rūpaṃ kho Rādha, nirodha-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā nirodha-dhammā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, nirodha-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 


[200]

IV. Upanisinna Vagga


 

Sutta 35

Māra Suttaṃ

[35.1][pts][bodh][olds] Sāvatthī|| ||

Atha kho āyasmā Rādho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā Eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Yo kho Rādha, Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, Māro?|| ||

Rūpaṃ kho Rādha, Māro, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, Māro, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 36

Māra-Dhamma Suttaṃ

[36.1][bodh][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Yo kho Rādha, Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, Māra-dhammo?|| ||

Rūpaṃ kho Rādha, Māra-dhammo, tatra te ||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, Māra-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 37

Anicca Suttaṃ

[37.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Yaṃ kho Rādha, aniccaṃ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, aniccaṃ?|| ||

Rūpaṃ kho Rādha, aniccaṇ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ aniccaṃ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, aniccaṃ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 38

Anicca-Dhamma Suttaṃ

[38.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Yaṃ kho Rādha, anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, aniccaṃ?|| ||

Rūpaṃ kho Rādha, anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā anicca-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, anicca-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

[201]

Sutta 39

Dukkha Suttaṃ

[39.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Yaṃ kho Rādha, dukkhaṃ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, dukkhaṃ?|| ||

Rūpaṃ kho Rādha, dukkhaṃ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ dukkhaṃ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, dukkhaṃ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 40

Dukkha-Dhamma Suttaṃ

[40.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Yo kho Rādha, dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, dukkha-dhammo?|| ||

Rūpaṃ kho Rādha dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 41

Anatta Suttaṃ

[41.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Yo kho Rādha, anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, anattā?|| ||

Rūpaṃ kho Rādha anattā, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 42

Anatta-Dhamma Suttaṃ

[42.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Yo kho Rādha, anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, anatta-dhammo?|| ||

Rūpaṃ kho Rādha anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ anatta-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 43

Khaya-Dhamma Suttaṃ

[43.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Yo kho Rādha, khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, khaya-dhammo?|| ||

Rūpaṃ kho Rādha khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā khaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 44

Vaya-Dhamma Suttaṃ

[44.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Yo kho Rādha, vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, vaya-dhammo?|| ||

Rūpaṃ kho Rādha vaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 45

Samudaya-Dhamma Suttaṃ

[45.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

Yo kho Rādha, samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, samudaya-dhammo?|| ||

Rūpaṃ kho Rādha samudaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 46

Nirodha-Dhamma Suttaṃ

[46.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Rādhaṃ Bhagavā etad avoca:|| ||

"Yo kho Rādha, nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, nirodha-dhammo?|| ||

Rūpaṃ kho Rādha, nirodha-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṃ nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement