Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
24. Diṭṭhi Saṃyutta
1. Sot'āpatti Vagga

Sutta 6

Karoto Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[208]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Kismiṃ nu kho bhikkhave, sati||
kiṃ upādāya||
kiṃ abhinivissa||
evaṃ diṭṭhi uppajjati:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṃ ādiyato,||
sandhiṃ chindato,||
nillopaṃ harato ekāgārikaṃ karonto,||
paripatthe tiṭṭhato,||
paradāraṃ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṃ maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṃgāya tīraṃ gaccheyya [209] hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṃ ce pi Gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo,||
dānena damena saṃyamena saccavajjena,||
n'atthi puññaṃ,||
n'atthi puññassa āgamo'" ti?|| ||

4. "Bhagavaṃ-mulakā no bhante, dhammā.|| ||

Bhagavaṃ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

5. "Rūpe kho bhikkhave, sati||
rūpaṃ upādāya||
rūpaṃ abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṃ ādiyato,||
sandhiṃ chindato,||
nillopaṃ harato ekāgārikaṃ karonto,||
paripatthe tiṭṭhato,||
paradāraṃ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṃ maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṃgāya tīraṃ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṃ ce pi Gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo,||
dānena damena saṃyamena saccavajjena,||
n'atthi puññaṃ,||
n'atthi puññassa āgamo' ti.|| ||

5. "Vedanāya sati||
vedanaṃ upādāya||
vedanā abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṃ ādiyato,||
sandhiṃ chindato,||
nillopaṃ harato ekāgārikaṃ karonto,||
paripatthe tiṭṭhato,||
paradāraṃ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṃ maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṃgāya tīraṃ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṃ ce pi Gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo,||
dānena damena saṃyamena saccavajjena,||
n'atthi puññaṃ,||
n'atthi puññassa āgamo' ti.|| ||

6. "Saññāya sati||
saññaṃ upādāya||
saññā abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṃ ādiyato,||
sandhiṃ chindato,||
nillopaṃ harato ekāgārikaṃ karonto,||
paripatthe tiṭṭhato,||
paradāraṃ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṃ maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṃgāya tīraṃ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṃ ce pi Gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo,||
dānena damena saṃyamena saccavajjena,||
n'atthi puññaṃ,||
n'atthi puññassa āgamo' ti.|| ||

7. "Saṅkhāresu sati||
saṅkhāre upādāya||
saṅkhāre abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṃ ādiyato,||
sandhiṃ chindato,||
nillopaṃ harato ekāgārikaṃ karonto,||
paripatthe tiṭṭhato,||
paradāraṃ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṃ maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṃgāya tīraṃ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṃ ce pi Gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo,||
dānena damena saṃyamena saccavajjena,||
n'atthi puññaṃ,||
n'atthi puññassa āgamo' ti.|| ||

8. "Viññāṇe sati||
viññāṇaṃ upādāya||
viññāṇaṃ abhinivissa||
evem diṭṭhi uppajjati:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṃ ādiyato,||
sandhiṃ chindato,||
nillopaṃ harato ekāgārikaṃ karonto,||
paripatthe tiṭṭhato,||
paradāraṃ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṃ maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṃgāya tīraṃ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṃ ce pi Gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo,||
dānena damena saṃyamena saccavajjena,||
n'atthi puññaṃ,||
n'atthi puññassa āgamo' ti.|| ||

10. Taṃ kiṃ maññasi bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṃ ādiyato,||
sandhiṃ chindato,||
nillopaṃ harato ekāgārikaṃ karonto,||
paripatthe tiṭṭhato,||
paradāraṃ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṃ maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṃgāya tīraṃ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṃ ce pi Gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo,||
dānena damena saṃyamena saccavajjena,||
n'atthi puññaṃ,||
n'atthi puññassa āgamo' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

11. "Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṃ ādiyato,||
sandhiṃ chindato,||
nillopaṃ harato ekāgārikaṃ karonto,||
paripatthe tiṭṭhato,||
paradāraṃ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṃ maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṃgāya tīraṃ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṃ ce pi Gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo,||
dānena damena saṃyamena saccavajjena,||
n'atthi puññaṃ,||
n'atthi puññassa āgamo' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

12. "Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṃ ādiyato,||
sandhiṃ chindato,||
nillopaṃ harato ekāgārikaṃ karonto,||
paripatthe tiṭṭhato,||
paradāraṃ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṃ maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṃgāya tīraṃ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṃ ce pi Gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo,||
dānena damena saṃyamena saccavajjena,||
n'atthi puññaṃ,||
n'atthi puññassa āgamo' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

13. "Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṃ ādiyato,||
sandhiṃ chindato,||
nillopaṃ harato ekāgārikaṃ karonto,||
paripatthe tiṭṭhato,||
paradāraṃ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṃ maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṃgāya tīraṃ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṃ ce pi Gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo,||
dānena damena saṃyamena saccavajjena,||
n'atthi puññaṃ,||
n'atthi puññassa āgamo' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

14. "Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṃ ādiyato,||
sandhiṃ chindato,||
nillopaṃ harato ekāgārikaṃ karonto,||
paripatthe tiṭṭhato,||
paradāraṃ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṃ maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṃgāya tīraṃ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṃ ce pi Gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo,||
dānena damena saṃyamena saccavajjena,||
n'atthi puññaṃ,||
n'atthi puññassa āgamo' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

15. "Yam pidaṃ diṭṭhaṃ,||
sutaṃ,||
mutaṃ,||
viññātaṃ,||
pattaṃ,||
pariyesitaṃ,||
anuvicaritaṃ manasā||
tam pi niccaṃ vā aniccaṃ vāti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'Karato,||
kārayato,||
chindato,||
chedāpayato,||
vadhato,||
vadhāpayato,||
socato,||
socayato,||
kilamato,||
kilamāpayato,||
phandato,||
phandāpayato,||
pāṇam atipāyato,||
adinnaṃ ādiyato,||
sandhiṃ chindato,||
nillopaṃ harato ekāgārikaṃ karonto,||
paripatthe tiṭṭhato,||
paradāraṃ gacchato,||
musā bhaṇato karato,||
na karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe||
ekaṃ maṃsakhalaṃ||
ekam maṃsapuñjaṃ kareyya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇam ce pi Gaṃgāya tīraṃ gaccheyya hananto,||
ghātento,||
chindanto,||
chedāpento,||
pacanto,||
pācento||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttaraṃ ce pi Gaṃgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento,||
n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo,||
dānena damena saṃyamena saccavajjena,||
n'atthi puññaṃ,||
n'atthi puññassa āgamo' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

16. "Yato kho bhikkhave, ariya-sāvakassa imesu||
chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||

Ayaṃ vuccati bhikkhave, ariya-sāvako||
Sot'āpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||

 


Contact:
E-mail
Copyright Statement