Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
24. Diṭṭhi Saṃyutta
1. Sot'āpatti Vagga

Sutta 7

Hetu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[210]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Kismiṃ nu kho bhikkhave, sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṃ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṃkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṃ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṃ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā chasvevā-bhijātisu sukha-dukkhaṃ paṭisamvedentī' ti"?|| ||

"Bhagavaṃ-mulakā no bhante, dhammā.|| ||

Bhagavaṃ-nettikā Bhagavam-paṭisaraṇā.|| ||

Sādhu vata bhaṇte,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||

 


 

"Rūpe kho bhikkhave, sati rūpaṃ upādāya||
rūpaṃ abhinivissa evem diṭṭhi uppajjati:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṃ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṃkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṃ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṃ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā chasvevā-bhijātisu sukha-dukkhaṃ paṭisamvedentī' ti.|| ||

Vedanāya sati vedanaṃ upādāya||
vedanā abhinivissa evem diṭṭhi uppajjati:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṃ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṃkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṃ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṃ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā chasvevā-bhijātisu sukha-dukkhaṃ paṭisamvedentī' ti.|| ||

Saññāya sati saññaṃ upādāya||
saññā abhinivissa evem diṭṭhi uppajjati:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṃ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṃkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṃ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṃ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā chasvevā-bhijātisu sukha-dukkhaṃ paṭisamvedentī' ti.|| ||

Saṅkhāresu sati||
saṅkhāre upādāya saṅkhāre abhinivissa evem diṭṭhi uppajjati:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṃ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṃkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṃ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṃ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā chasvevā-bhijātisu sukha-dukkhaṃ paṭisamvedentī' ti.|| ||

Viññāṇe sati||
viññāṇaṃ upādāya viññāṇaṃ abhinivissa evem diṭṭhi uppajjati:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṃ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṃkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṃ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṃ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā chasvevā-bhijātisu sukha-dukkhaṃ paṭisamvedentī' ti.|| ||

 


 

Taṃ kiṃ maññasi bhikkhave?|| ||

Rūpaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṃ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṃkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṃ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṃ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā chasvevā-bhijātisu sukha-dukkhaṃ paṭisamvedentī' ti.|| ||

"No h'etaṃ bhante."|| ||

Vedanā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṃ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṃkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṃ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṃ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā chasvevā-bhijātisu sukha-dukkhaṃ paṭisamvedentī' ti.|| ||

"No h'etaṃ bhante."|| ||

Saññā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṃ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṃkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṃ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṃ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā chasvevā-bhijātisu sukha-dukkhaṃ paṭisamvedentī' ti.|| ||

"No h'etaṃ bhante."|| ||

Saṅkhārā niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṃ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṃkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṃ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṃ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā chasvevā-bhijātisu sukha-dukkhaṃ paṭisamvedentī' ti.|| ||

"No h'etaṃ bhante."|| ||

Viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṃ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṃkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṃ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṃ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā chasvevā-bhijātisu sukha-dukkhaṃ paṭisamvedentī' ti.|| ||

"No h'etaṃ bhante."|| ||

Yam pidaṃ diṭṭhaṃ,||
sutaṃ,||
mutaṃ,||
viññātaṃ,||
pattaṃ,||
pariyesitaṃ,||
anuvicaritaṃ manasā||
tam pi niccaṃ vā aniccaṃ vāti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ,||
api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya:|| ||

'N'atthi hetu||
n'atthi paccayo||
sattāṇaṃ saṅkililesāya,||
ahetu a-p-paccayā||
sattā saṃkilissanti,||
n'atthi hetu||
n'atthi paccayo||
sattāṇaṃ visuddhiyā,||
ahetu a-p-paccayā||
sattā visujjhanti,||
n'atthi balam||
n'atthi viriyaṃ||
n'atthi purisa-thāmo||
n'atthi purisaparakkamo||
sabbe sattā||
sabbe pāṇā||
sabbe bhūtā||
sabbe jīvā||
avasā||
abalā||
aviriyā,||
niyati saṅgati-bhāvapariṇatā chasvevā-bhijātisu sukha-dukkhaṃ paṭisamvedentī' ti.|| ||

"No h'etaṃ bhante."|| ||

 


 

Yato kho bhikkhave, ariya-sāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti,||
dukkhe pissa kaṅkhā pahīnā [211] hoti,||
dukkha-samudaye pissa kaṅkhā pahīnā hoti,||
dukkha-nirodhe pissa kaṅkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaṅkhā pahīnā hoti.|| ||

Ayaṃ vuccati bhikkhave, ariya-sāvako||
Sot'āpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||

 


Contact:
E-mail
Copyright Statement