Saɱyutta Nikāya
3. Khandha Vagga
24. Diṭṭhi Saɱyutta
1. Sot'āpatti Vagga
Sutta 8
Mahā Diṭṭhi Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuɱ|| ||
Bhagavā etad avoca:|| ||
"Kismiɱ nu kho bhikkhave, sati||
kiɱ upādāya||
kiɱ abhinivissa||
evaɱ diṭṭhi uppajjati:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti,||
nālaɱ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti||
nālaɱ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaɱ chindati na koci taɱ jīvitā voropeti.|| ||
Sattannaɱ tv'eva kāyānam antarena satthaɱ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiɱse Nirayasate||
chattiɱsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta [212] dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.|| ||
Tattha n'atthi:|| ||
"Imināhaɱ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaɱ vā||
kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaɱ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saɱsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaɱsāvakaɱse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaɱ palentī' ti"?|| ||
"Bhagavaɱ-mulakā no bhante, dhammā.|| ||
Bhagavaɱ-nettikā Bhagavam-paṭisaraṇā.|| ||
Sādhu vata bhaṇte,||
Bhagavantaɱ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavato sutvā bhikkhu dhāressan" ti.|| ||
§
"Rūpe kho bhikkhave, sati||
rūpaɱ upādāya||
rūpaɱ abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti,||
nālaɱ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti||
nālaɱ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaɱ chindati na koci taɱ jīvitā voropeti.|| ||
Sattannaɱ tv'eva kāyānam antarena satthaɱ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiɱse Nirayasate||
chattiɱsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.|| ||
Tattha n'atthi:|| ||
"Imināhaɱ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaɱ vā||
kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaɱ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saɱsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaɱsāvakaɱse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaɱ palentī' ti.|| ||
Vedanāya sati||
vedanaɱ upādāya||
vedanā abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti,||
nālaɱ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti||
nālaɱ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaɱ chindati na koci taɱ jīvitā voropeti.|| ||
Sattannaɱ tv'eva kāyānam antarena satthaɱ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiɱse Nirayasate||
chattiɱsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.|| ||
Tattha n'atthi:|| ||
"Imināhaɱ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaɱ vā||
kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaɱ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saɱsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaɱsāvakaɱse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaɱ palentī' ti.|| ||
Saññāya sati||
saññaɱ upādāya||
saññā abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti,||
nālaɱ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti||
nālaɱ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaɱ chindati na koci taɱ jīvitā voropeti.|| ||
Sattannaɱ tv'eva kāyānam antarena satthaɱ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiɱse Nirayasate||
chattiɱsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.|| ||
Tattha n'atthi:|| ||
"Imināhaɱ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaɱ vā||
kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaɱ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saɱsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaɱsāvakaɱse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaɱ palentī' ti.|| ||
Sankhāresu sati||
sankhāre upādāya||
sankhāre abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti,||
nālaɱ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti||
nālaɱ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaɱ chindati na koci taɱ jīvitā voropeti.|| ||
Sattannaɱ tv'eva kāyānam antarena satthaɱ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiɱse Nirayasate||
chattiɱsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.|| ||
Tattha n'atthi:|| ||
"Imināhaɱ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaɱ vā||
kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaɱ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saɱsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaɱsāvakaɱse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaɱ palentī' ti.|| ||
Viññāṇe sati||
viññāṇaɱ upādāya||
viññāṇaɱ abhinivissa||
evem diṭṭhi uppajjati:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti,||
nālaɱ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti||
nālaɱ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaɱ chindati na koci taɱ jīvitā voropeti.|| ||
Sattannaɱ tv'eva kāyānam antarena satthaɱ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiɱse Nirayasate||
chattiɱsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.|| ||
Tattha n'atthi:|| ||
"Imināhaɱ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaɱ vā||
kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaɱ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saɱsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaɱsāvakaɱse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaɱ palentī' ti.|| ||
§
Taɱ kiɱ maññasi bhikkhave?|| ||
Rūpaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ pan-ā-niccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ pan-ā-niccaɱ dukkhaɱ vipari-ṇāma-dhammaɱ,||
api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti,||
nālaɱ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti||
nālaɱ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaɱ chindati na koci taɱ jīvitā voropeti.|| ||
Sattannaɱ tv'eva kāyānam antarena satthaɱ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiɱse Nirayasate||
chattiɱsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.|| ||
Tattha n'atthi:|| ||
"Imināhaɱ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaɱ vā||
kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaɱ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saɱsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaɱsāvakaɱse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaɱ palentī' ti" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Vedanā niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ pan-ā-niccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ pan-ā-niccaɱ dukkhaɱ vipari-ṇāma-dhammaɱ,||
api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti,||
nālaɱ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti||
nālaɱ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaɱ chindati na koci taɱ jīvitā voropeti.|| ||
Sattannaɱ tv'eva kāyānam antarena satthaɱ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiɱse Nirayasate||
chattiɱsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.|| ||
Tattha n'atthi:|| ||
"Imināhaɱ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaɱ vā||
kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaɱ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saɱsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaɱsāvakaɱse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaɱ palentī' ti" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Saññā niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ pan-ā-niccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ pan-ā-niccaɱ dukkhaɱ vipari-ṇāma-dhammaɱ,||
api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti,||
nālaɱ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti||
nālaɱ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaɱ chindati na koci taɱ jīvitā voropeti.|| ||
Sattannaɱ tv'eva kāyānam antarena satthaɱ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiɱse Nirayasate||
chattiɱsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.|| ||
Tattha n'atthi:|| ||
"Imināhaɱ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaɱ vā||
kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaɱ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saɱsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaɱsāvakaɱse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaɱ palentī' ti" ti?|| ||
"No h'etaɱ bhante."|| ||
■
"Sankhārā niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ pan-ā-niccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ pan-ā-niccaɱ dukkhaɱ vipari-ṇāma-dhammaɱ,||
api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti,||
nālaɱ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti||
nālaɱ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaɱ chindati na koci taɱ jīvitā voropeti.|| ||
Sattannaɱ tv'eva kāyānam antarena satthaɱ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiɱse Nirayasate||
chattiɱsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.|| ||
Tattha n'atthi:|| ||
"Imināhaɱ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaɱ vā||
kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaɱ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saɱsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaɱsāvakaɱse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaɱ palentī' ti" ti?|| ||
"No h'etaɱ bhante."|| ||
■
Viññāṇaɱ niccaɱ vā aniccaɱ vā" ti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ pan-ā-niccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ pan-ā-niccaɱ dukkhaɱ vipari-ṇāma-dhammaɱ,||
api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti,||
nālaɱ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti||
nālaɱ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaɱ chindati na koci taɱ jīvitā voropeti.|| ||
Sattannaɱ tv'eva kāyānam antarena satthaɱ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiɱse Nirayasate||
chattiɱsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.|| ||
Tattha n'atthi:|| ||
"Imināhaɱ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaɱ vā||
kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaɱ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saɱsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaɱsāvakaɱse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaɱ palentī' ti" ti?|| ||
[213] "No h'etaɱ bhante."|| ||
■
"Yam pidaɱ diṭṭhaɱ,||
sutaɱ,||
mutaɱ,||
viññātaɱ,||
pattaɱ,||
pariyesitaɱ,||
anuvicaritaɱ manasā||
tam pi niccaɱ vā aniccaɱ vāti?|| ||
"Aniccaɱ bhante."|| ||
"Yaɱ pan-ā-niccaɱ dukkhaɱ vā taɱ sukhaɱ vā" ti?|| ||
"Dukkhaɱ bhante."|| ||
"Yaɱ pan-ā-niccaɱ dukkhaɱ vipari-ṇāma-dhammaɱ,||
api nu taɱ anupādāya evaɱ diṭṭhi uppajjeyya:|| ||
'Satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭāyiṭṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti,||
nālaɱ añña-maññassa sukhāya vā dukkhāya vā,||
sukha-dukkhāya vā.|| ||
Katame satta?|| ||
Paṭhavi-kāyo||
āpo-kāyo||
tejo-kāyo||
vāyo-kāyo||
sukhe||
dukkhe||
jīve.|| ||
Satt'imi kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā,||
te na iñjanti||
na viparinamanti||
na añña-maññaɱ vyābhādhenti||
nālaɱ añña-maññassa sukhāya vā||
dukkhāya vā||
sukha-dukkhāya vā.|| ||
Yo pi tiṇhena satthena sīsaɱ chindati na koci taɱ jīvitā voropeti.|| ||
Sattannaɱ tv'eva kāyānam antarena satthaɱ vivaram anupavisati.|| ||
Cuddasa kho panimāni yoni-pamukhasa-tasahassāni saṭṭhi ca satāni||
cha ca satāni||
pañca kammasatāni||
pañca ca kammāni,||
tīṇi ca kammāni,||
kamme ca||
aḍḍhakamme ca||
dvaṭṭhipaṭipadā dvaṭṭhantarakappā,||
chaḷabhijātiyo||
aṭṭha purisabhumiyo||
ekūnapaññāsa ājivasate||
ekūnapaññāsa paribbājakasate||
ekūnapaññāsanāgāvāsasate vīse indriyasate||
tiɱse Nirayasate||
chattiɱsa rajodhātuyo||
satta saññigabbhā||
satta asaññīgabbhā||
satta nigaṇḍhigabbhā||
satta dibbā||
satta mānusā||
satta pisācā||
satta sarā||
satta pavudhā||
satta ca pavudhasatāni||
satta papātā||
satta ca papātasatāni||
satta supinā||
satta ca supinasatāni cullāsīti mahākappuno sata-sahassāni bāle ca paṇḍite ca sandhāvitvā saɱsaritvā dukkhassantaɱ karissanti.|| ||
Tattha n'atthi:|| ||
"Imināhaɱ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
aparipakkaɱ vā||
kammaɱ paripācessāmi paripakkaɱ vā kammaɱ phussa phussa vyantīkarissāmī" ti.|| ||
Hevaɱ n'atthi||
doṇamite sukha-dukkhe.|| ||
Pariyantakaṭe saɱsāre.|| ||
N'atthi hāyanavaḍḍhane.|| ||
N'atthi ukkaɱsāvakaɱse.|| ||
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam eva paleti,||
evam eva bāle ca paṇḍite ca nibbeṭhiyamānā sukha-dukkhaɱ palentī' ti" ti?|| ||
"No h'etaɱ bhante."|| ||
§
Yato kho bhikkhave, ariya-sāvakassa imesu chasu ṭhānesu kaŋkhā pahīnā hoti,||
dukkhe pissa kaŋkhā pahīnā hoti,||
dukkha-samudaye pissa kaŋkhā pahīnā hoti,||
dukkha-nirodhe pissa kaŋkhā pahīnā hoti,||
dukkha-nirodha-gāminiy'āpaṭi-padāya pissa kaŋkhā pahīnā hoti.|| ||
Ayaɱ vuccati bhikkhave, ariya-sāvako||
Sot'āpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyano" ti.|| ||