Saṃyutta Nikāya
					3. Khandha Vagga
					25. Okkantika Saṃyutta
					Sutta 6
Saññā Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṃ me sutaṃ:|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkh Bhagavato paccassosuṃ|| ||
Bhagavā etad avoca:|| ||
Rūpa-saññā bhikkhave, aniccā viparināmi aññathā-bhāvi.|| ||
Sadda-saññā aniccā viparināmi aññathā-bhāvi.|| ||
Gandha-saññā aniccā viparināmī aññathā-bhāvī.|| ||
Rasa-saññā aniccā viparināmi aññathā-bhāvi.|| ||
Phoṭṭhabba-saññā aniccā viparināmi aññathā-bhāvi.|| ||
Dhamma-saññā aniccā viparināmi aññathā-bhāvi.|| ||
§
Yo bhikkhave, ime dhamme||
					evaṃ sadda-hati||
					adhivuccati,||
					ayaṃ vuccati:|| ||
'Saddhānusārī okkanto sammatta-niyāmaṃ sappurisa-bhumiṃ||
					okkanto vītivatto puthu-j-jana-bhumiṃ,||
					abhabbo taṃ kammaṃ||
					kātuṃ yaṃ kammaṃ||
					katvā Nirayaṃ vā||
					tiracchāna-yoniṃ vā||
					petti-visayaṃ vā upapa-j-jeyya.|| ||
Abhabbo va tāva kālaṃ kātuṃ yāva na sot'āpatti-phalaṃ sacchi-karo' ti.|| ||
■
Yassa kho bhikkhave, ime dhamme||
					evaṃ paññāya mattaso nijjhānaṃ khamanti,||
					ayaṃ vuccati:|| ||
'Dhammānusāri okkanto sammatta-niyāmaṃ sappurisa-bhumiṃ||
					okkanto vītivatto puthu-j-jana-bhumiṃ,||
					abhabbo taṃ kammaṃ||
					kātuṃ yaṃ kammaṃ||
					katvā Nirayaṃ vā||
					tiracchāna-yoniṃ vā||
					petti-visayaṃ vā upapa-j-jeyya.
Abhabbo va tāva kālaṃ kātuṃ yāva na sot'āpatti-phalaṃ sacchi-karo' ti.|| ||
■
Yo bhikkhave, ime dhamme||
					evaṃ jānāti||
					evaṃ passati,||
					ayaṃ vuccati:|| ||
Sotāpanno||
					avinipāta-dhammo||
					niyato||
					sambodhi-parāyano' ti" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search