Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
28. Sāriputta Saṃyutta

Sutta 8

N'eva-Saññā-nā-Saññ'Āyatana (aka Saññī) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[238]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Sāriputto pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya||
Sāvatthiṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto||
yena andhavanaṃ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṃ ajjhoga-hetvā aññatarasmiṃ||
rukkha-mūle divā-vihāraṃ nisīdi.|| ||

Atha kho āyasmā Sāriputto sāyaṇha-samayaṃ paṭisallānā vuṭṭhito||
yena Jetavanaṃ Anāthapiṇḍikassa ārāmo ten'upasaṅkami.|| ||

Addsā kho āyasmā Ānando āyasmantaṃ Sāriputtaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Vi-p-pasannāni kho te āvuso Sāriputta,||
indriyāni parisuddho mukha-vaṇṇo pariyodāto.|| ||

Katamen'āyasmā Sāriputto ajja vihārena vihāsī" ti?|| ||

"Idh'āhaṃ āvuso,||
sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharāmi.|| ||

Tassa mayhaṃ āvuso na evaṃ hoti:|| ||

'Ahaṃ N'eva-saññā-nā-saññ'āyatanaṃ samāpajjāmī' ti|| ||

vā|| ||

'Ahaṃ N'eva-saññā-nā-saññ'āyatanaṃ samāpanno' ti|| ||

vā|| ||

'Ahaṃ N'eva-saññā-nā-saññ'āyatanaṃ vuṭṭhito' ti vā" ti.|| ||

"Tathā hi pan'āyasmato Sāriputtassa dīgha-rattaṃ abhiṃ kāramami-ṃ-kāramān-ā-nusayā susamūhatā.|| ||

Tasmā āyasmato Sāriputtassa na evaṃ hoti:|| ||

'Ahaṃ N'eva-saññā-nā-saññ'āyatanaṃ samāpajjāmī' ti|| ||

vā|| ||

'Ahaṃ N'eva-saññā-nā-saññ'āyatanaṃ samāpanno' ti|| ||

vā|| ||

'Ahaṃ N'eva-saññā-nā-saññ'āyatanaṃ vuṭṭhito' ti vā" ti.|| ||

 


Contact:
E-mail
Copyright Statement