Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
29. Nāga Saṃyutta

Sutta 3

Paṭhama Uposatha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[241]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacce aṇḍa-jā nāgā uposathaṃ upavasanti,||
ossaṭṭha-kāyā ca bhavantī" ti?|| ||

"Idha bhikkhu eka-c-cānaṃ aṇḍa-jānaṃ nāgānaṃ evaṃ hoti:|| ||

'Mayaṃ kho pubbe kāyena dvaya-kārino||
ahumbha vācāya dvaya-kārino||
manasā dvaya-kārino,||
te mayaṃ kāyena dvaya-kārino||
vācāya dvaya-kārino||
manasā dvaya-kārino||
kāyassa bhedā param maraṇā aṇḍa-jānaṃ nāgānaṃ saha-vyataṃ upapannā.|| ||

Sacajja mayaṃ kāyena su-caritaṃ careyyāma||
vācāya su-caritaṃ careyyāma||
manasā su-caritaṃ careyyāma||
evaṃ mayaṃ kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma|| ||

Handa mayaṃ etarahi kāyena su-caritaṃ||
carāma vācāya su-caritaṃ||
carāma manasā su-caritaṃ carāmā' ti.|| ||

Ayaṃ kho bhikkhu hetu ayaṃ paccayo yena-m-idh'ekacce aṇḍa-jā nāgā uposathaṃ upavasanti ossaṭṭha-kāyā ca bhavantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement