Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
31. Gandhabba-Kāya Saṃyutta

Sutta 1-112

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[249]

Sutta 1

Suddhaka Suttaṃ

[1.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

[250] "Gandhabba-kāyike vo bhikkhave, deve desissāmi,||
taṃ suṇātha.|| ||

Katame ca bhikkhave, gandhabba-kāyikā devā?|| ||

Santi, bhikkhave, mūla-gandhe adhivatvā devā,||
santi, bhikkhave, sāra-gandhe adhivatvā devā,||
santi, bhikkhave, pheggu-gandhe adhivatvā devā,||
santi, bhikkhave, taca-gandhe adhivatvā devā,||
santi, bhikkhave, papaṭikā-gandhe adhivatvā devā,||
santi, bhikkhave, patta-gandhe adhivatvā devā,||
santi, bhikkhave, puppha-gandhe adhivatvā devā,||
santi, bhikkhave, phala-gandhe adhivatvā devā,||
santi, bhikkhave, rasa-gandhe adhivatvā devā,||
santi, bhikkhave, gandha-gandhe adhivatvā devā.|| ||

Ime vuccanti bhikkhave, gandhabba-kāyikā devā" ti.|| ||

 


 

Sutta 2

Sucarita Suttaṃ

[2.2][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā tenupasaṅkāmi.|| ||

Upasaṅkamitvā Bhagavantam abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandhabba-kāyikānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Gandhabba-kāyikā devā dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā gandhabba-kāyikānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So kāyassa bhedā param maraṇā gandhabba-kāyikānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandhabba-kāyikānaṃ devānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Suttas 3-12

Dātā

 


 

Sutta 3

Mūla-gandha or Dātā (1) Suttaṃ

[3.3][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu [251] Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So dātā hoti mūla-gandhānaṃ.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 4

Sāra-gandha or Dātā (2) Suttaṃ

[3.4][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So dātā hoti sāra-gandhānaṃ.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 5

Pheggu-gandha or Dātā (3) Suttaṃ

[3.5][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So dātā hoti pheggu-gandhānaṃ.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 6

Taca-gandha or Dātā (4) Suttaṃ

[3.6][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So dātā hoti taca-gandhānaṃ.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


[252]

Sutta 7

Papatika-gandha or Dātā (5) Suttaṃ

[3.7][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So dātā hoti papatika-gandhānaṃ.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 8

Patta-gandha or Dātā (6) Suttaṃ

[3.81][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So dātā hoti patta-gandhānaṃ.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 9

Puppha-gandha or Dātā (7) Suttaṃ

[3.9][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So dātā hoti puppha-gandhānaṃ.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 10

Phala-gandha or Dātā (8) Suttaṃ

[3.10][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So dātā hoti phala-gandhānaṃ.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 11

Rasa-gandha or Dātā (9) Suttaṃ

[3.11][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So dātā hoti rasa-gandhānaṃ.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 12

Gandha-gandha or Dātā (10) Suttaṃ

[3.12][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So dātā hoti gandha-gandhānaṃ.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Suttas 13-112

Dānupakārā

 


 

Sutta 13

Annadāna Mūla-gandha Suttaṃ

[13.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 14

Pānadāyaka Mūla-gandha Suttaṃ

[14.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 15

Vatthadāyaka Mūla-gandha Suttaṃ

[15.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 16

Yānadāyaka Mūla-gandha Suttaṃ

[16.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 17

Mālādāyaka Mūla-gandha Suttaṃ

[17.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 18

Gandhadāyaka Mūla-gandha Suttaṃ

[18.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 19

Vilepanadāyaka Mūla-gandha Suttaṃ

[19.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 20

Seyyadāyaka Mūla-gandha Suttaṃ

[20.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 21

Āvasathadāyaka Mūla-gandha Suttaṃ

[21.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 22

Padīpeyyadāyaka Mūla-gandha Suttaṃ

[22.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Mūla-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
mūla-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


[253]

Sutta 23

Annadāna Sāra-gandha Suttaṃ

[23.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 24

Pānadāyaka Sāra-gandha Suttaṃ

[24.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 25

Vatthadāyaka Sāra-gandha Suttaṃ

[25.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 26

Yānadāyaka Sāra-gandha Suttaṃ

[26.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 27

Mālādāyaka Sāra-gandha Suttaṃ

[27.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 28

Gandhadāyaka Sāra-gandha Suttaṃ

[28.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 29

Vilepanadāyaka Sāra-gandha Suttaṃ

[29.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 30

Seyyadāyaka Sāra-gandha Suttaṃ

[30.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 31

Āvasathadāyaka Sāra-gandha Suttaṃ

[31.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 32

Padīpeyyadāyaka Sāra-gandha Suttaṃ

[32.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Sāra-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
sāra-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 33

Annadāna Pheggu-gandha Suttaṃ

[33.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 34

Pānadāyaka Pheggu-gandha Suttaṃ

[34.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 35

Vatthadāyaka Pheggu-gandha Suttaṃ

[35.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 36

Yānadāyaka Pheggu-gandha Suttaṃ

[36.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 37

Mālādāyaka Pheggu-gandha Suttaṃ

[37.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 38

Gandhadāyaka Pheggu-gandha Suttaṃ

[38.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 39

Vilepanadāyaka Pheggu-gandha Suttaṃ

[39.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 40

Seyyadāyaka Pheggu-gandha Suttaṃ

[40.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 41

Āvasathadāyaka Pheggu-gandha Suttaṃ

[41.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 42

Padīpeyyadāyaka Pheggu-gandha Suttaṃ

[42.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Pheggu-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
pheggu-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 43

Annadāna Taca-gandha Suttaṃ

[43.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 44

Pānadāyaka Taca-gandha Suttaṃ

[44.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 45

Vatthadāyaka Taca-gandha Suttaṃ

[45.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 46

Yānadāyaka Taca-gandha Suttaṃ

[46.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 47

Mālādāyaka Taca-gandha Suttaṃ

[47.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 48

Gandhadāyaka Taca-gandha Suttaṃ

[48.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 49

Vilepanadāyaka Taca-gandha Suttaṃ

[49.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 50

Seyyadāyaka Taca-gandha Suttaṃ

[50.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 51

Āvasathadāyaka Taca-gandha Suttaṃ

[51.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 52

Padīpeyyadāyaka Taca-gandha Suttaṃ

[52.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Taca-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
taca-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 53

Annadāna Papatika-gandha Suttaṃ

[53.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 54

Pānadāyaka Papatika-gandha Suttaṃ

[54.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 55

Vatthadāyaka Papatika-gandha Suttaṃ

[55.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 56

Yānadāyaka Papatika-gandha Suttaṃ

[56.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 57

Mālādāyaka Papatika-gandha Suttaṃ

[57.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 58

Gandhadāyaka Papatika-gandha Suttaṃ

[58.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 59

Vilepanadāyaka Papatika-gandha Suttaṃ

[59.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 60

Seyyadāyaka Papatika-gandha Suttaṃ

[60.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 61

Āvasathadāyaka Papatika-gandha Suttaṃ

[61.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 62

Padīpeyyadāyaka Papatika-gandha Suttaṃ

[62.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Papatika-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
papatika-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 63

Annadāna Patta-gandha Suttaṃ

[63.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 64

Pānadāyaka Patta-gandha Suttaṃ

[64.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 65

Vatthadāyaka Patta-gandha Suttaṃ

[65.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 66

Yānadāyaka Patta-gandha Suttaṃ

[66.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 67

Mālādāyaka Patta-gandha Suttaṃ

[67.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 68

Gandhadāyaka Patta-gandha Suttaṃ

[68.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 69

Vilepanadāyaka Patta-gandha Suttaṃ

[69.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 70

Seyyadāyaka Patta-gandha Suttaṃ

[70.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 71

Āvasathadāyaka Patta-gandha Suttaṃ

[71.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 72

Padīpeyyadāyaka Patta-gandha Suttaṃ

[72.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Patta-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
patta-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 73

Annadāna Puppha-gandha Suttaṃ

[73.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 74

Pānadāyaka Puppha-gandha Suttaṃ

[74.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 75

Vatthadāyaka Puppha-gandha Suttaṃ

[75.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 76

Yānadāyaka Puppha-gandha Suttaṃ

[76.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 77

Mālādāyaka Puppha-gandha Suttaṃ

[77.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 78

Gandhadāyaka Puppha-gandha Suttaṃ

[78.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 79

Vilepanadāyaka Puppha-gandha Suttaṃ

[79.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 80

Seyyadāyaka Puppha-gandha Suttaṃ

[80.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 81

Āvasathadāyaka Puppha-gandha Suttaṃ

[81.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 82

Padīpeyyadāyaka Puppha-gandha Suttaṃ

[82.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Puppha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
puppha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 83

Annadāna Phala-gandha Suttaṃ

[83.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 84

Pānadāyaka Phala-gandha Suttaṃ

[84.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 85

Vatthadāyaka Phala-gandha Suttaṃ

[85.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 86

Yānadāyaka Phala-gandha Suttaṃ

[86.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 87

Mālādāyaka Phala-gandha Suttaṃ

[87.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 88

Gandhadāyaka Phala-gandha Suttaṃ

[88.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 89

Vilepanadāyaka Phala-gandha Suttaṃ

[89.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 90

Seyyadāyaka Phala-gandha Suttaṃ

[90.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 91

Āvasathadāyaka Phala-gandha Suttaṃ

[91.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 92

Padīpeyyadāyaka Phala-gandha Suttaṃ

[92.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Phala-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
phala-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 93

Annadāna Rasa-gandha Suttaṃ

[93.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 94

Pānadāyaka Rasa-gandha Suttaṃ

[94.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 95

Vatthadāyaka Rasa-gandha Suttaṃ

[95.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 96

Yānadāyaka Rasa-gandha Suttaṃ

[96.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 97

Mālādāyaka Rasa-gandha Suttaṃ

[97.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 98

Gandhadāyaka Rasa-gandha Suttaṃ

[98.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 99

Vilepanadāyaka Rasa-gandha Suttaṃ

[99.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 100

Seyyadāyaka Rasa-gandha Suttaṃ

[100.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 101

Āvasathadāyaka Rasa-gandha Suttaṃ

[101.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 102

Padīpeyyadāyaka Rasa-gandha Suttaṃ

[102.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Rasa-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
rasa-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 103

Annadāna Gandha-gandha Suttaṃ

[103.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 104

Pānadāyaka Gandha-gandha Suttaṃ

[104.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 105

Vatthadāyaka Gandha-gandha Suttaṃ

[105.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 106

Yānadāyaka Gandha-gandha Suttaṃ

[106.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 107

Mālādāyaka Gandha-gandha Suttaṃ

[107.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 108

Gandhadāyaka Gandha-gandha Suttaṃ

[108.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 109

Vilepanadāyaka Gandha-gandha Suttaṃ

[109.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 110

Seyyadāyaka Gandha-gandha Suttaṃ

[110.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 111

Āvasathadāyaka Gandha-gandha Suttaṃ

[111.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So āvasathaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


 

Sutta 112

Padīpeyyadāyaka Gandha-gandha Suttaṃ

[112.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu, ekacco||
kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

Tassa sutaṃ hoti:|| ||

'Gandha-gandhe adhivatthā devā||
dīghā-yukā||
vaṇṇa-vanto||
sukha-bahulā' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu, hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā||
gandha-gandhe adhivatthānaṃ devānaṃ saha-vyataṃ uppajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement