Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
33. Vacchagotta Saṃyutta

Sutta 1-55

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[257]

Sutta 1

Rūpa Aññāṇā Suttaṃ

[1.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako [258] Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Rūpe kho Vaccha, aññāṇā||
rūpa-samudaye aññāṇā||
rūpa-nirodhe aññāṇā,||
rūpa-nirodha-gāminiyā paṭipadāya aññāṇā.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 2

Vedanā Aññāṇā Suttaṃ

[2.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Vedanā kho Vaccha, aññāṇā||
vedanā-samudaye aññāṇā||
vedanā-nirodhe aññāṇā,||
vedanā-nirodha-gāminiyā paṭipadāya aññāṇā.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 3

Saññā Aññāṇā Suttaṃ

[3.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto [259] paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saññā kho Vaccha, aññāṇā||
saññā-samudaye aññāṇā||
saññā-nirodhe aññāṇā,||
saññā-nirodha-gāminiyā paṭipadāya aññāṇā.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 4

Saṅkhāra Aññāṇā Suttaṃ

[4.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saṅkhāra kho Vaccha, aññāṇā||
saṅkhāra-samudaye aññāṇā||
saṅkhāra-nirodhe aññāṇā,||
saṅkhāra-nirodha-gāminiyā paṭipadāya aññāṇā.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 5

Viññāṇa Aññāṇā Suttaṃ

[5.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti [260] vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Viññāṇa kho Vaccha, aññāṇā||
viññāṇa-samudaye aññāṇā||
viññāṇa-nirodhe aññāṇā,||
viññāṇa-nirodha-gāminiyā paṭipadāya aññāṇā.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 6

Rūpa Adssana Suttaṃ

[6.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Rūpe kho Vaccha, adssana||
rūpa-samudaye adssana||
rūpa-nirodhe adssana,||
rūpa-nirodha-gāminiyā paṭipadāya adssana.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 7

Vedanā Adssana Suttaṃ

[7.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Vedanā kho Vaccha, adssana||
vedanā-samudaye adssana||
vedanā-nirodhe adssana,||
vedanā-nirodha-gāminiyā paṭipadāya adssana.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 8

Saññā Adssana Suttaṃ

[8.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saññā kho Vaccha, adssana||
saññā-samudaye adssana||
saññā-nirodhe adssana,||
saññā-nirodha-gāminiyā paṭipadāya adssana.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 9

Saṅkhāra Adssana Suttaṃ

[9.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saṅkhāra kho Vaccha, adssana||
saṅkhāra-samudaye adssana||
saṅkhāra-nirodhe adssana,||
saṅkhāra-nirodha-gāminiyā paṭipadāya adssana.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 10

Viññāṇa Adssana Suttaṃ

[10.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Viññāṇa kho Vaccha, adssana||
viññāṇa-samudaye adssana||
viññāṇa-nirodhe adssana,||
viññāṇa-nirodha-gāminiyā paṭipadāya adssana.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 11

Rūpa Anabhisamaya Suttaṃ

[11.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Rūpe kho Vaccha, anabhisamaya||
rūpa-samudaye anabhisamaya||
rūpa-nirodhe anabhisamaya,||
rūpa-nirodha-gāminiyā paṭipadāya anabhisamaya.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 12

Vedanā Anabhisamaya Suttaṃ

[12.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Vedanā kho Vaccha, anabhisamaya||
vedanā-samudaye anabhisamaya||
vedanā-nirodhe anabhisamaya,||
vedanā-nirodha-gāminiyā paṭipadāya anabhisamaya.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 13

Saññā Anabhisamaya Suttaṃ

[13.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saññā kho Vaccha, anabhisamaya||
saññā-samudaye anabhisamaya||
saññā-nirodhe anabhisamaya,||
saññā-nirodha-gāminiyā paṭipadāya anabhisamaya.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 14

Saṅkhāra Anabhisamaya Suttaṃ

[14.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saṅkhāra kho Vaccha, anabhisamaya||
saṅkhāra-samudaye anabhisamaya||
saṅkhāra-nirodhe anabhisamaya,||
saṅkhāra-nirodha-gāminiyā paṭipadāya anabhisamaya.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 15

Viññāṇa Anabhisamaya Suttaṃ

[15.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Viññāṇa kho Vaccha, anabhisamaya||
viññāṇa-samudaye anabhisamaya||
viññāṇa-nirodhe anabhisamaya,||
viññāṇa-nirodha-gāminiyā paṭipadāya anabhisamaya.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


[261]

Sutta 16

Rūpa Ananubodha Suttaṃ

[16.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Rūpe kho Vaccha, ananubodha||
rūpa-samudaye ananubodha||
rūpa-nirodhe ananubodha,||
rūpa-nirodha-gāminiyā paṭipadāya ananubodha.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 17

Vedanā Ananubodha Suttaṃ

[17.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Vedanā kho Vaccha, ananubodha||
vedanā-samudaye ananubodha||
vedanā-nirodhe ananubodha,||
vedanā-nirodha-gāminiyā paṭipadāya ananubodha.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 18

Saññā Ananubodha Suttaṃ

[18.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saññā kho Vaccha, ananubodha||
saññā-samudaye ananubodha||
saññā-nirodhe ananubodha,||
saññā-nirodha-gāminiyā paṭipadāya ananubodha.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 19

Saṅkhāra Ananubodha Suttaṃ

[19.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saṅkhāra kho Vaccha, ananubodha||
saṅkhāra-samudaye ananubodha||
saṅkhāra-nirodhe ananubodha,||
saṅkhāra-nirodha-gāminiyā paṭipadāya ananubodha.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 20

Viññāṇa Ananubodha Suttaṃ

[20.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Viññāṇa kho Vaccha, ananubodha||
viññāṇa-samudaye ananubodha||
viññāṇa-nirodhe ananubodha,||
viññāṇa-nirodha-gāminiyā paṭipadāya ananubodha.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 21

Rūpa Appaṭivedha Suttaṃ

[21.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājakoBhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Rūpe kho Vaccha, appaṭivedha||
rūpa-samudaye appaṭivedha||
rūpa-nirodhe appaṭivedha,||
rūpa-nirodha-gāminiyā paṭipadāya appaṭivedha.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 22

Vedanā Appaṭivedha Suttaṃ

[22.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Vedanā kho Vaccha, appaṭivedha||
vedanā-samudaye appaṭivedha||
vedanā-nirodhe appaṭivedha,||
vedanā-nirodha-gāminiyā paṭipadāya appaṭivedha.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 23

Saññā Appaṭivedha Suttaṃ

[23.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saññā kho Vaccha, appaṭivedha||
saññā-samudaye appaṭivedha||
saññā-nirodhe appaṭivedha,||
saññā-nirodha-gāminiyā paṭipadāya appaṭivedha.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 24

Saṅkhāra Appaṭivedha Suttaṃ

[24.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saṅkhāra kho Vaccha, appaṭivedha||
saṅkhāra-samudaye appaṭivedha||
saṅkhāra-nirodhe appaṭivedha,||
saṅkhāra-nirodha-gāminiyā paṭipadāya appaṭivedha.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 25

Viññāṇa Appaṭivedha Suttaṃ

[25.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Viññāṇa kho Vaccha, appaṭivedha||
viññāṇa-samudaye appaṭivedha||
viññāṇa-nirodhe appaṭivedha,||
viññāṇa-nirodha-gāminiyā paṭipadāya appaṭivedha.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 26

Rūpa Asallakkhaṇa Suttaṃ

[26.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Rūpe kho Vaccha, asallakkhaṇa||
rūpa-samudaye asallakkhaṇa||
rūpa-nirodhe asallakkhaṇa,||
rūpa-nirodha-gāminiyā paṭipadāya asallakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 27

Vedanā Asallakkhaṇa Suttaṃ

[27.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Vedanā kho Vaccha, asallakkhaṇa||
vedanā-samudaye asallakkhaṇa||
vedanā-nirodhe asallakkhaṇa,||
vedanā-nirodha-gāminiyā paṭipadāya asallakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 28

Saññā Asallakkhaṇa Suttaṃ

[28.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saññā kho Vaccha, asallakkhaṇa||
saññā-samudaye asallakkhaṇa||
saññā-nirodhe asallakkhaṇa,||
saññā-nirodha-gāminiyā paṭipadāya asallakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 29

Saṅkhāra Asallakkhaṇa Suttaṃ

[29.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saṅkhāra kho Vaccha, asallakkhaṇa||
saṅkhāra-samudaye asallakkhaṇa||
saṅkhāra-nirodhe asallakkhaṇa,||
saṅkhāra-nirodha-gāminiyā paṭipadāya asallakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 30

Viññāṇa Asallakkhaṇa Suttaṃ

[30.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Viññāṇa kho Vaccha, asallakkhaṇa||
viññāṇa-samudaye asallakkhaṇa||
viññāṇa-nirodhe asallakkhaṇa,||
viññāṇa-nirodha-gāminiyā paṭipadāya asallakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 31

Rūpa Anupalakkhaṇa Suttaṃ

[31.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Rūpe kho Vaccha, anupalakkhaṇa||
rūpa-samudaye anupalakkhaṇa||
rūpa-nirodhe anupalakkhaṇa,||
rūpa-nirodha-gāminiyā paṭipadāya anupalakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 32

Vedanā Anupalakkhaṇa Suttaṃ

[32.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Vedanā kho Vaccha, anupalakkhaṇa||
vedanā-samudaye anupalakkhaṇa||
vedanā-nirodhe anupalakkhaṇa,||
vedanā-nirodha-gāminiyā paṭipadāya anupalakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 33

Saññā Anupalakkhaṇa Suttaṃ

[33.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saññā kho Vaccha, anupalakkhaṇa||
saññā-samudaye anupalakkhaṇa||
saññā-nirodhe anupalakkhaṇa,||
saññā-nirodha-gāminiyā paṭipadāya anupalakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 34

Saṅkhāra Anupalakkhaṇa Suttaṃ

[34.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saṅkhāra kho Vaccha, anupalakkhaṇa||
saṅkhāra-samudaye anupalakkhaṇa||
saṅkhāra-nirodhe anupalakkhaṇa,||
saṅkhāra-nirodha-gāminiyā paṭipadāya anupalakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 35

Viññāṇa Anupalakkhaṇa Suttaṃ

[35.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Viññāṇa kho Vaccha, anupalakkhaṇa||
viññāṇa-samudaye anupalakkhaṇa||
viññāṇa-nirodhe anupalakkhaṇa,||
viññāṇa-nirodha-gāminiyā paṭipadāya anupalakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 36

Rūpa Apaccupalakkhaṇa Suttaṃ

[36.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Rūpe kho Vaccha, apaccupalakkhaṇa||
rūpa-samudaye apaccupalakkhaṇa||
rūpa-nirodhe apaccupalakkhaṇa,||
rūpa-nirodha-gāminiyā paṭipadāya apaccupalakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 37

Vedanā Apaccupalakkhaṇa Suttaṃ

[37.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Vedanā kho Vaccha, apaccupalakkhaṇa||
vedanā-samudaye apaccupalakkhaṇa||
vedanā-nirodhe apaccupalakkhaṇa,||
vedanā-nirodha-gāminiyā paṭipadāya apaccupalakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 38

Saññā Apaccupalakkhaṇa Suttaṃ

[38.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saññā kho Vaccha, apaccupalakkhaṇa||
saññā-samudaye apaccupalakkhaṇa||
saññā-nirodhe apaccupalakkhaṇa,||
saññā-nirodha-gāminiyā paṭipadāya apaccupalakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 39

Saṅkhāra Apaccupalakkhaṇa Suttaṃ

[39.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saṅkhāra kho Vaccha, apaccupalakkhaṇa||
saṅkhāra-samudaye apaccupalakkhaṇa||
saṅkhāra-nirodhe apaccupalakkhaṇa,||
saṅkhāra-nirodha-gāminiyā paṭipadāya apaccupalakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 40

Viññāṇa Apaccupalakkhaṇa Suttaṃ

[40.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Viññāṇa kho Vaccha, apaccupalakkhaṇa||
viññāṇa-samudaye apaccupalakkhaṇa||
viññāṇa-nirodhe apaccupalakkhaṇa,||
viññāṇa-nirodha-gāminiyā paṭipadāya apaccupalakkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 41

Rūpa Asamapekkhaṇa Suttaṃ

[41.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Rūpe kho Vaccha, asamapekkhaṇa||
rūpa-samudaye asamapekkhaṇa||
rūpa-nirodhe asamapekkhaṇa,||
rūpa-nirodha-gāminiyā paṭipadāya asamapekkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 42

Vedanā Asamapekkhaṇa Suttaṃ

[42.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Vedanā kho Vaccha, asamapekkhaṇa||
vedanā-samudaye asamapekkhaṇa||
vedanā-nirodhe asamapekkhaṇa,||
vedanā-nirodha-gāminiyā paṭipadāya asamapekkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 43

Saññā Asamapekkhaṇa Suttaṃ

[43.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saññā kho Vaccha, asamapekkhaṇa||
saññā-samudaye asamapekkhaṇa||
saññā-nirodhe asamapekkhaṇa,||
saññā-nirodha-gāminiyā paṭipadāya asamapekkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 44

Saṅkhāra Asamapekkhaṇa Suttaṃ

[44.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saṅkhāra kho Vaccha, asamapekkhaṇa||
saṅkhāra-samudaye asamapekkhaṇa||
saṅkhāra-nirodhe asamapekkhaṇa,||
saṅkhāra-nirodha-gāminiyā paṭipadāya asamapekkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 45

Viññāṇa Asamapekkhaṇa Suttaṃ

[45.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Viññāṇa kho Vaccha, asamapekkhaṇa||
viññāṇa-samudaye asamapekkhaṇa||
viññāṇa-nirodhe asamapekkhaṇa,||
viññāṇa-nirodha-gāminiyā paṭipadāya asamapekkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


[262]

Sutta 46

Rūpa Apaccupekkhaṇa Suttaṃ

[46.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Rūpe kho Vaccha, apaccupekkhaṇa||
rūpa-samudaye apaccupekkhaṇa||
rūpa-nirodhe apaccupekkhaṇa,||
rūpa-nirodha-gāminiyā paṭipadāya apaccupekkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 47

Vedanā Apaccupekkhaṇa Suttaṃ

[47.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Vedanā kho Vaccha, apaccupekkhaṇa||
vedanā-samudaye apaccupekkhaṇa||
vedanā-nirodhe apaccupekkhaṇa,||
vedanā-nirodha-gāminiyā paṭipadāya apaccupekkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 48

Saññā Apaccupekkhaṇa Suttaṃ

[48.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saññā kho Vaccha, apaccupekkhaṇa||
saññā-samudaye apaccupekkhaṇa||
saññā-nirodhe apaccupekkhaṇa,||
saññā-nirodha-gāminiyā paṭipadāya apaccupekkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 49

Saṅkhāra Apaccupekkhaṇa Suttaṃ

[49.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saṅkhāra kho Vaccha, apaccupekkhaṇa||
saṅkhāra-samudaye apaccupekkhaṇa||
saṅkhāra-nirodhe apaccupekkhaṇa,||
saṅkhāra-nirodha-gāminiyā paṭipadāya apaccupekkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 50

Viññāṇa Apaccupekkhaṇa Suttaṃ

[50.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Viññāṇa kho Vaccha, apaccupekkhaṇa||
viññāṇa-samudaye apaccupekkhaṇa||
viññāṇa-nirodhe apaccupekkhaṇa,||
viññāṇa-nirodha-gāminiyā paṭipadāya apaccupekkhaṇa.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 51

Rūpa Apaccakkhakamma Suttaṃ

[51.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Rūpe kho Vaccha, apacc'akkha-kamma||
rūpa-samudaye apacc'akkha-kamma||
rūpa-nirodhe apacc'akkha-kamma,||
rūpa-nirodha-gāminiyā paṭipadāya apacc'akkha-kamma.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 52

Vedanā Apaccakkhakamma Suttaṃ

[52.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Vedanā kho Vaccha, apacc'akkha-kamma||
vedanā-samudaye apacc'akkha-kamma||
vedanā-nirodhe apacc'akkha-kamma,||
vedanā-nirodha-gāminiyā paṭipadāya apacc'akkha-kamma.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 53

Saññā Apaccakkhakamma Suttaṃ

[53.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saññā kho Vaccha, apacc'akkha-kamma||
saññā-samudaye apacc'akkha-kamma||
saññā-nirodhe apacc'akkha-kamma,||
saññā-nirodha-gāminiyā paṭipadāya apacc'akkha-kamma.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 54

Saṅkhāra Apaccakkhakamma Suttaṃ

[54.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Saṅkhāra kho Vaccha, apacc'akkha-kamma||
saṅkhāra-samudaye apacc'akkha-kamma||
saṅkhāra-nirodhe apacc'akkha-kamma,||
saṅkhāra-nirodha-gāminiyā paṭipadāya apacc'akkha-kamma.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


 

Sutta 55

Viññāṇa Apaccakkhakamma Suttaṃ

[55.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vacchaggotto paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sāraṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama, hetu||
ko paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"Viññāṇa kho Vaccha, apacc'akkha-kamma||
viññāṇa-samudaye apacc'akkha-kamma||
viññāṇa-nirodhe apacc'akkha-kamma,||
viññāṇa-nirodha-gāminiyā paṭipadāya apacc'akkha-kamma.|| ||

Evam imāni aneka-vihitāni diṭṭhi-gatāni loke [263] uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā ti.|| ||

Ayaṃ kho Vaccha hetu||
ayaṃ paccayo||
yān'imāni aneka-vihitāni diṭṭhi-gatāni loke uppajjanti:|| ||

'Sassato loko' ti vā,||
'Asassato loko' ti vā,||
'Antavā loko' ti vā,||
'Anantavā loko' ti vā,||
'Taṃ jīvaṃ taṃ sarīran' ti vā,||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'Hoti Tathāgato param maraṇā' ti vā,||
'Na hoti Tathāgato param maraṇā' ti vā,||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

 


Contact:
E-mail
Copyright Statement