Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
1. Anicca Vagga Paṭhama

Sutta 8

Dutiya Ajjhatta Dukkha Suttaṃ (Dukkham 3; Ajjhattam)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[4]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Cakkhuṃ bhikkhave dukkhaṃ atīt-ā-nāgataṃ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako atītasmiṃ pi cakkhusmiṃ anapekho hoti,||
anāgataṃ cakkhuṃ n'ābhinandati,||
pacc'uppannassa cakkhussa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Sotaṃ dukkhaṃ atīt-ā-nāgataṃ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako atītasmiṃ pi sotasmiṃ anapekho hoti,||
anāgataṃ sotaṃ n'ābhinandati,||
pacc'uppannassa sotassa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Ghānaṃ dukkhaṃ atīt-ā-nāgataṃ,||
ko pana vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako atītasmiṃ pi ghānasmiṃ anapekho hoti,||
anāgataṃ ghānaṃ n'ābhinandati,||
pacc'uppannassa ghānassa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Jivhā dukkhaṃ atīt-ā-nāgatā,||
ko pana vādo pacc'uppannāya.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako atītāya jivhāya anapekho hoti,||
anāgataṃ jivhaṃ n'ābhinandati,||
pacc'uppannāya jivhāya||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Kāyo dukkhaṃ atīt-ā-nāgato,||
ko pana vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako atītasmiṃ pi kāyasmiṃ anapekho hoti,||
anāgataṃ kāyaṃ n'ābhinandati,||
pacc'uppannassa kāyassa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti.|| ||

Mano dukkhaṃ atīt-ā-nāgato,||
ko pana vādo pacc'uppannassa.|| ||

Evaṃ passaṃ bhikkhave sutavā ariya-sāvako atītasmiṃ manasmiṃ anapekho hoti,||
anāgataṃ manaṃ n'ābhinandati,||
pacc'uppannassa manassa||
nibbidāya||
virāgāya||
nirodhāya paṭipanno hoti" ti.|| ||

 


Contact:
E-mail
Copyright Statement