Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
2. Yamaka Vagga

Sutta 13

Sambodha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[6]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Pubbe me bhikkhave sambodhā anabhi-sambuddhassa [7] bodhisattass eva sato etad ahosi:|| ||

'Ko nu kho cakkhussa assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?|| ||

Ko sotassa assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?|| ||

Ko ghānassa assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?|| ||

Ko jivhāya assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?|| ||

Ko kāyassa assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?|| ||

Ko manassa assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?'|| ||

 

§

 

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

'Yaṃ kho cakkhuṃ paṭicca uppajjati sukhaṃ somanassaṃ||
ayaṃ cakkhussa assādo,||
yaṃ cakkhuṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ||
ayaṃ cakkhussa ādīnavo,||
yo cakkhusmiṃ chanda-rāga-vinayo chanda-rāga-p-pahānaṃ||
idaṃ cakkhussa nissaraṇaṃ.|| ||

Yaṃ kho sotaṃ paṭicca uppajjati sukhaṃ somanassaṃ||
ayaṃ sotassa assādo,||
yaṃ sotaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ||
ayaṃ sotassa ādīnavo,||
yo sotasmiṃ chanda-rāga-vinayo chanda-rāga-p-pahānaṃ||
idaṃ sotassa nissaraṇaṃ.|| ||

Yaṃ kho ghānaṃ paṭicca uppajjati sukhaṃ somanassaṃ||
ayaṃ ghānassa assādo,||
yaṃ ghānaṃ aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ||
ayaṃ ghānassa ādīnavo,||
yo ghānasmiṃ chanda-rāga-vinayo chanda-rāga-p-pahānaṃ||
idaṃ ghānassa nissaraṇaṃ.|| ||

Yaṃ kho jivhaṃ paṭicca uppajjati sukhaṃ somanassaṃ||
ayaṃ jivhāya assādo,||
yā jivhā aniccā dukkhā vipariṇāma-dhammā||
ayaṃ jivhāya ādīnavo,||
yo jivhāya chanda-rāga-vinayo chanda-rāga-p-pahānaṃ||
idaṃ jivhāya nissaraṇaṃ.|| ||

Yaṃ kho kāyaṃ paṭicca uppajjati sukhaṃ somanassaṃ||
ayaṃ kāyassa assādo,||
yo kāyo anicco dukkho vipariṇāmadhammo||
ayaṃ kāyassa ādīnavo,||
yo kāyasmiṃ chanda-rāga-vinayo chanda-rāga-p-pahānaṃ||
idaṃ kāyassa nissaraṇaṃ.|| ||

Yaṃ kho manaṃ paṭicca uppajjati sukhaṃ somanassaṃ||
ayaṃ manassa assādo,||
yo mano anicco dukkho vipariṇāmadhammo||
ayaṃ manassa ādīnavo,||
yo manasmiṃ chanda-rāga-vinayo chanda-rāga-p-pahānaṃ||
idaṃ manassa nissaraṇaṃ.|| ||

 

§

 

Yāva kīvañc'āhaṃ bhikkhave imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ||
evaṃ assādaṃ ca assādato ādīnavaṃ ca ādīnavato nissaraṇaṃ ca nissaraṇato yathā-bhūtaṃ nābbhaññāsiṃ,||
n'eva tāvāhaṃ bhikkhave sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ. || ||

Yato ca kho haṃ bhikkhave imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ||
evaṃ assādaṃ ca assādato ādīnavaṃ ca ādīnavato nissaraṇaṃ ca nissaraṇato yathā-bhūtaṃ abbhaññāsiṃ,
ath'āhaṃ bhikkhave sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

[8] Ñāṇaṃ ca pana me dassanaṃ udapādi.|| ||

'Akuppā me ceto-vimutti||
ayam antimā jāti,||
n'atthi-dāni puna-b-bhavo' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement