Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
2. Yamaka Vagga

Sutta 14

Dutiya Sambodha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[8]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Pubbe me bhikkhave sambodhā anabhi-sambuddhassa bodhisattass eva sato etad ahosi:|| ||

'Ko nu kho rūpānaṃ assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?|| ||

Ko saddānaṃ assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?|| ||

Ko gandhānaṃ assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?|| ||

Ko rasānaṃ assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?|| ||

Ko poṭṭhabbānaṃ assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?|| ||

Ko dhammānaṃ assādo,||
ko ādīnavo,||
kiṃ nissaraṇaṃ?'|| ||

 

§

 

Tassa mayhaṃ bhikkhave etad ahosi:|| ||

'Yaṃ kho rūpe paṭicca uppajjati sukhaṃ somanassaṃ||
ayaṃ rūpānaṃ assādo,||
yaṃ rūpā aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ||
ayaṃ rūpānaṃ ādīnavo,||
yo rūpesu chanda-rāga-vinayo chanda-rāga-p-pahānaṃ||
idaṃ rūpānaṃ nissaraṇaṃ.|| ||

Yaṃ kho sadde paṭicca uppajjati sukhaṃ somanassaṃ||
ayaṃ saddānaṃ assādo,||
yaṃ saddā aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ||
ayaṃ saddānaṃ ādīnavo,||
yo saddesu chanda-rāga-vinayo chanda-rāga-p-pahānaṃ||
idaṃ saddānaṃ nissaraṇaṃ.|| ||

Yaṃ kho gandhe paṭicca uppajjati sukhaṃ somanassaṃ||
ayaṃ gandhānaṃ assādo,||
yaṃ gandhā aniccaṃ dukkhaṃ vipariṇāma-dhammaṃ||
ayaṃ gandhānaṃ ādīnavo,||
yo gandhesu chanda-rāga-vinayo chanda-rāga-p-pahānaṃ||
idaṃ gandhānaṃ nissaraṇaṃ.|| ||

Yaṃ kho rase paṭicca uppajjati sukhaṃ somanassaṃ||
ayaṃ rasānaṃ assādo,||
yā rasā aniccā dukkhā vipariṇāma-dhammā||
ayaṃ rasānaṃ ādīnavo,||
yo rasesu chanda-rāga-vinayo chanda-rāga-p-pahānaṃ||
idaṃ rasānaṃ nissaraṇaṃ.|| ||

Yaṃ kho poṭṭhabbe paṭicca uppajjati sukhaṃ somanassaṃ||
ayaṃ poṭṭhabbānaṃ assādo,||
yo poṭṭhabbā anicco dukkho vipariṇāmadhammo||
ayaṃ poṭṭhabbānaṃ ādīnavo,||
yo poṭṭhabbesu chanda-rāga-vinayo chanda-rāga-p-pahānaṃ||
idaṃ poṭṭhabbānaṃ nissaraṇaṃ.|| ||

Yaṃ kho dhamme paṭicca uppajjati sukhaṃ somanassaṃ||
ayaṃ dhammānaṃ assādo,||
yo dhammā anicco dukkho vipariṇāmadhammo||
ayaṃ dhammānaṃ ādīnavo,||
yo dhammesu chanda-rāga-vinayo chanda-rāga-p-pahānaṃ||
idaṃ dhammānaṃ nissaraṇaṃ" ti.|| ||

 

§

 

Yāva kīvañc'āhaṃ bhikkhave imesaṃ channaṃ bāhirānam āyatanānaṃ||
evaṃ assādaṃ ca||
assādato ādīnavaṃ ca||
ādīnavato nissaraṇaṃ ca||
nissaraṇato yathā-bhūtaṃ nābbhaññāsiṃ,||
n'eva tāvāhaṃ bhikkhave sa-devake loke||
sa-Mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sa-deva manussāya||
anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ. || ||

Yato ca kho haṃ bhikkhave imesaṃ channaṃ bāhirānam āyatanānaṃ||
evaṃ assādaṃ ca||
assādato ādīnavaṃ ca||
ādīnavato nissaraṇaṃ ca||
nissaraṇato yathā-bhūtaṃ abbhaññāsiṃ,
ath'āhaṃ bhikkhave sa-devake loke||
sa-Mārake||
sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sa-deva manussāya||
anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

Ñāṇaṃ ca pana me dassanaṃ udapādi.|| ||

'Akuppā me ceto-vimutti||
ayam antimā jāti,||
n'atthi-dāni puna-b-bhavo' ti " ti.|| ||

 


Contact:
E-mail
Copyright Statement